संस्कृत गोवीथि : : गव्य १०(हनुमान विशेष)

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya10


शब्द सिन्धु


अकृतबुद्धित्वात् (akRitabuddhitvaat.h) = due to unintelligence
अकृतात्मानः (akRitaatmaanaH) = those without self-realisation
अकृतेन (akRitena) = without discharge of duty
अकृत्वा (akRitvaa) = without doing (from kRi)
अकृत्स्नविदाः (akRitsnavidaaH) = persons with a poor fund of knowledge
अक्रियाः (akriyaaH) = without duty
अक्रोध (akrodha) = freedom from anger
अक्रोधः (akrodhaH) = freedom from anger
अक्लेद्यः (akledyaH) = insoluble
अखिल (akhila) = entire
अखिलं (akhilaM) = whole
अखिलगुरु (akhilaguru) = preceptor for all, also all types of long syllable letters
अगत (agata) = not past
अगतसूंस्च (agatasuu.nscha) = agata + asuun.h + cha:undeparted life + and (living people)
अगत्वा (agatvaa) = without going (from gam.h)
अगम (agama) = proof of the trustworthiness of a source of knowledge
अगस्तमास (agastamaasa) = month of August
अगोचर (agochara) = (adj) unknown
अग्नि (agni) = fire
अग्निः (agniH) = fire
अग्निपर्वतः (agniparvataH) = (m) volcano, volcanic cone
अग्निपेतिका (agnipetikaa) = (f) matchbox
अग्निशलाका (agnishalaakaa) = (f) matchstick
अग्निषु (agnishhu) = in the fires
अग्नौ (agnau) = in the fire of consummation
अग्र (agra) = (neut in this sense) tip
अग्रं (agraM) = at the tip
अग्रजः (agrajaH) = elder
अग्रतः (agrataH) = (let the two go) before (me)
अग्रदीपः (agradiipaH) = (m) headlight
अग्रे (agre) = in front of/ahead/beforehand


पाठ


1 2 3


सुभाषित – हनुमान विशेष


स सूर्याय महेन्द्राय पवनाय स्वयंभुवे |
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् || ५-१-८

He saluted with joined palms to the Sun-God, Lord Indra, God of Wind, Lord Brahma and Bhutas and decided to leave.

 


पठन/मनन – हनुमान विशेष


॥ श्रीहनुमत्सूक्तम् ॥
श्रीमन्तो सर्वलक्षणसम्पन्नो जयप्रदः
सर्वाभरणभूषित उदारो महोन्नतोष्ट्रारूढः
केसरीप्रियनन्न्दनो वायुतनूजो यथेच्छं पम्पातीरविहारी
गन्धमादनसञ्चारी हेमप्राकाराञ्चितकनककदलीवनान्तरनिवासी
परमात्मा वनेचरशापविमोचनो
हेमकनकवर्णो नानारत्नखचिताममूल्यां मेखलां च स्वर्णोपवीतं
कौशेयवस्त्रं च बिभ्राणः सनातनो परमपुरषो
महाबलो अप्रमेयप्रतापशाली रजितवर्णः
शुद्धस्पटिकसङ्काशः पञ्चवदनः
पञ्चदशनेत्रस्सकलदिव्यास्त्रधारी
श्रीसुवर्चलारमणो महेन्द्राद्यष्टदिक्पालक-
त्रयस्त्रिंशद्गीर्वाणमुनिगणगन्धर्वयक्षकिन्नरपन्नगासुरपूजित
पादपद्मयुगलः नानावर्णः कामरूपः
कामचारी योगिध्येयः श्रीहनुमान्
आञ्जनेयः विराट्रूपी विश्वात्मा विश्वरूपः
पवननन्दनः पार्वतीपुत्रः
ईश्वरतनूजः सकलमनोरथान्नो ददातु।

इदं श्रीहनुमत्सूक्तं यो धीमानेकवारं पठेद्यदि
सर्वेभ्यः पापेभ्यो विमुक्तो भूयात् ।

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us