Rain : Remedy for Spiritual Numbness

Nisarg Joshi

WATER

Random notes on water.

Rain

The waters which are from heaven, and which flow after
being dug, and even those that spring by themselves, the
bright pure waters which lead to the sea, may those divine waters protect me here.’
– Rigved

How beautiful is the rain!
After the dust and the heat,
In the broad and fiery street,
In the narrow lane,How beautiful is the rain!
~ Henry Wadsworth Longfellow
Summer rain is here, feel the rain, resonate with rain,
dance on the beats of rhythm divine & bring purest soul home


अथर्ववेदीय जल सूक्त


(१,४.१अ) अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयतां । (१,४.१च्) पृञ्चतीर्मधुना पयः । ।१ । ।

(१,४.२अ) अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । (१,४.२च्) ता नो हिन्वन्त्वध्वरं । ।२ । ।

(१,४.३अ) अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः । (१,४.३च्) सिन्धुभ्यः कर्त्वं हविः । ।३ । ।

(१,४.४अ) अप्स्वन्तरमृतं अप्सु भेषजं । (१,४.४च्) अपां उत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः । ।४ । ।

(१,५.१अ) आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । (१,५.१च्) महे रणाय चक्षसे । ।१ । ।

(१,५.२अ) यो वः शिवतमो रसस्तस्य भाजयतेह नः । (१,५.२च्) उशतीरिव मातरः । ।२ । ।

(१,५.३अ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । (१,५.३च्) आपो जनयथा च नः । ।३ । ।

(१,५.४अ) ईशाना वार्याणां क्षयन्तीश्चर्षणीनां । (१,५.४च्) अपो याचामि भेषजं । ।४ । ।

(१,६.१अ) शं नो देवीरभिष्टय आपो भवन्तु पीतये । (१,६.१च्) शं योरभि स्रवन्तु नः । ।१ । ।

(१,६.२अ) अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । (१,६.२च्) अग्निं च विश्वशंभुवं । ।२ । ।

(१,६.३अ) आपः पृणीत भेषजं वरूथं तन्वे मम । (१,६.३च्) ज्योक्च सूर्यं दृशे । ।३ । ।

(१,६.४अ) शं न आपो धन्वन्याः शं उ सन्त्वनूप्याः । (१,६.४च्) शं नः खनित्रिमा आपः शं उ याः कुम्भ आभृताः । (१,६.४ए) शिवा नः सन्तु वार्षिकीः । ।४ । ।

  • Water is mother and sister for those who know right usage of water.
  • Rivers are flowing like honey is mixed with milk
  • That water is good for health which is blessed by Sun Rays
  • Those rivers where our cows drink water, from we prepare Havi, should be praised.
  • Water is nectar. Water is medicine. Due to water’s qualities, horses and cows gain strength.
  • O Water! Please replenish us with your nectar!

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us