Education Series 47 : भूमिति से सत्यमिति

Marut

Education

#charakeducation#theshardulframework#gurukuleducation

Why can’t class of Geometry begins by drawing Saraswati Yantra. It can if we get rid of this fake notion of secularism. Schools can’t do it out of fear of outcast. We do it.

We started our class by deciphering prayer we offer to Maa Saraswati and understanding her vigrah and then later shifted to Saraswati yantra.

This is how भूमिति begins for age 8 to 10. A path from भूमिति to सत्यमिति ।

ऋतं च स्वाध्यायप्रवचने च |

सत्यं च स्वाध्यायप्रवचने च |

तपश्च स्वाध्यायप्रवचने च |

दमश्च स्वाध्यायप्रवचने च |

शमश्च स्वाध्यायप्रवचने च |

अग्नयश्च स्वाध्यायप्रवचने च |

अग्निहोत्रं च स्वाध्यायप्रवचने च |

अतिथयश्च स्वाध्यायप्रवचने च |

मानुषं च स्वाध्यायप्रवचने च |

प्रजा च स्वाध्यायप्रवचने च |

प्रजनश्च स्वाध्यायप्रवचने च |

प्रजातिश्च स्वाध्यायप्रवचने च |

सत्यमिति सत्यवचा राथीतरः |

तप इति तपोनित्यः पौरुशिष्टिः |

स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः |

तद्धि तपस्तद्धि तपः ||१||

||ॐ||

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us