Spiritual Marathon : Roadmap

Nisarg Joshi

Sadhana

602681_206829992775250_1335168257_n

Spiritual progress happens in leaps, quantum leaps. It is not cat walk. It is not fashion parade.Your job is to do sadhana. Her job is to shower blessings. When, how – you never know. Remain alert. Improve. Increase your intensity. Learn to sense her blessings so that your can leap when she blesses you.

Your job is to do sadhana. Her job is to shower blessings. When, how – you never know. Remain alert. Improve. Increase your intensity. Learn to sense her blessings so that your can leap when she blesses you.

संवत्सरं शशयाना बराह्मणा वरतचारिणः |
वाचं पर्जन्यजिन्वितां पर मण्डूका अवादिषुः ||
दिव्या आपो अभि यदेनमायन दर्तिं न शुष्कं सरसी शयानम |
गवामह न मायुर्वत्सिनीनां मण्दूकानां वग्नुरत्रा समेति ||
यदीमेनानुशतो अभ्यवर्षीत तर्ष्यावतः पराव्र्ष्यागतायाम |
अख्खलीक्र्त्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ||
अन्यो अन्यमनु गर्भ्णात्येनोरपां परसर्गे यदमन्दिषाताम |
मण्डूको यदभिव्र्ष्टः कनिष्कन पर्ष्निः सम्प्र्ङकते हरितेन वाचम ||
यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः |
सर्वं तदेषां सम्र्धेव पर्व यत सुवाचो वदथनाध्यप्सु ||
गोमायुरेको अजमायुरेकः पर्श्निरेको हरित एक एषाम |
समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ||
बराह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः |
संवत्सरस्य तदहः परि षठ यन मण्डूकाः पराव्र्षीणं बभूव ||
बराह्मणासः सोमिनो वाचमक्रत बरह्म कर्ण्वन्तः परिवत्सरीणम |
अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित ||
देवहितिं जुगुपुर्द्वादशस्य रतुं नरो न पर मिनन्त्येते |
संवत्सरे पराव्र्ष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम ||
गोमायुरदादजमायुरदात पर्श्निरदाद धरितो नो वसूनि |
गवां मण्डूका ददतः शतानि सहस्रसावे पर तिरन्त आयुः ||

–Rig Veda Mandala 7 Hymn 103
=========================

**यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः |
When one among them repeats the words of other, like a student that of a teacher.
=========================
Verbal Education!

संवत्सरं शशयाना बराह्मणा वरतचारिणः |
वाचं पर्जन्यजिन्वितां पर मण्डूका अवादिषुः ||

THEY who lay quiet for some time, engrossed in sadhana, lift up their voice, the voice that Parjanya inspired; eligible for next quantum leap. Sadhaks mind should be like that. It should be prepared for the target, it should be so ready, so enthusiastic, so full of energy, without any doubt, full of faith, full of feeling to reach there. Parjanya’s blessings, jump and reach the target!

Spiritual progress happens in leaps, quantum leaps. It is not cat walk. It is not fashion parade.

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us