Dharma

Householder (गृहस्थ) , Fasting and Science

रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले || – Hatha Yoga Pradipika By nature, ...

Read More

Purpose of Human Birth

यो विद्यात सूत्रं विततं यस्मिनोताः इमा प्रजाः। सूत्रस्य सूत्रं स विद्यात सविधान ब्रह्मण महत । सूत्र के सूत्रको समजना & ...

Read More

Re-Birth And Ayurveda

आप्तागम – विश्वसनीय बात जो परंपरा से चली आती हो । वेद, शास्त्र, स्मृतियाँ आदि प्रमाणित। सनातन | Eternal laws ...

Read More

Rapid Aging and Loss of puruShArtha

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्थं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्व वृद्धत्वयो | शेषं व्याधि वियोग दुःख सहितं सेवादिभिर्नीयते जीवे वारितरङ्ग ...

Read More

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us