Learning

संस्कृत गोवीथि : : गव्य ४३ (पुराण विशेष) : सूर्य्यार्च्चनम्

Sun worship is integral and de-facto part of Sanatani living. सूर्य्यार्च्चनम् अग्निपुराणम्/अध्यायः ३०१ घोषासृक्प्राणधात्वर्दी दण्डी मार्त्तण्डभैरवः । धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ...

Read More

संस्कृत गोवीथि : : गव्य ३८ (पुराण विशेष) :: ध्यान क्या है?

What is ध्यान? What is the power of ध्यान? ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहुर्मुहुः । अनाक्षइप्तेन मनसा ध्यानमित्यभिधीयते ।। ३७४.१ ...

Read More

संस्कृत गोवीथि : : गव्य ३७ (पुराण विशेष)

अजितान्नारुहेद्‌भूमिं हिक्काश्वासादयस्तथा । जिते प्राणे स्वल्पदोषविण्मूत्रादि प्रजायते ।। ३७३.१२ ।। आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् । बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ।। ३७३.१३ ।। ...

Read More

संस्कृत गोवीथि : : गव्य ३६ (शंकराचार्य विशेष)

तत्ज्ञानं प्रशमकरं यदिन्द्रियाणां तत्ज्ञेयं यदुपनिषत्सुनिश्चितार्थम्। ते धन्या भुवि परमार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमंतः ॥१॥ वह ज्ञान है जो इन्द्रियों की चंचलता ...

Read More

संस्कृत गोवीथि : : गव्य ३५ (शंकराचार्य विशेष)

एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्वाधितं दृश्यताम्। प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिश्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम्॥५॥ एकांत ...

Read More

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us