We vs Our God : Daily Routine

Marut

Krishna

Majority of us, living under the delusion of fake spirituality, jumps into mind-space / pop-meditation and never really appreciate importance of दिन चर्या.

Read it. Even Avatar follows दिन चर्या. Compare it with your life. How many % it varies from the Krishna-ideal? From this Janmashtami to next Janmashtami – commit your self, one step of perfection, one step near to your Ideal.

ब्राह्मेमुहूर्तमुत्थाय वार्युपस्पृश्य माधव:।
दध्यौ प्रसन्नकरण आत्मानं तमस: परम्॥
एकं स्वयंज्योतिरनन्यमव्ययं, स्वसंस्थया नित्यनिरस्तकल्मषम्। ब
्रह्माख्यमस्योद्भवनाशहेतुभि:, स्वशक्तिभिर्लक्षितभावनिर्वृतिम्॥
अथाप्लुतोअम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससी।
चकार सन्ध्योपगमादि सत्तमो हुतानलो ब्रह्म जजाप वाग्यत:॥
उपस्थायार्कमुद्यंतं तर्पयित्वात्मन: कला:।
देवानृषीन्पितृन्वृद्धान्विप्रानभ्यर्च्य चात्मवान्:॥
धेनूनां रुक्मश्रृंगीणां साध्वीनां मौक्तिकस्त्रजाम्।
पयस्विंनीनां गृष्टीनां सवत्सानां सुवाससाम्॥
ददौ रूप्यखुराग्राणां क्षौमाजिनतिलै: सह।
अलंकृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने॥
गोविप्रदेवतावृद्धगुरून्भूतानि सर्वश:।
नमस्कृत्यात्मसम्भूतिर्मंगलानि समस्पृशत्॥

-श्रीमद्भागवत १०/७०/४-१०

Krishna Life
Krishna Life
Brahmchari Krishna
Brahmchari Krishna

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us