संस्कृत साधना : पाठ ३१ (तिङन्त-प्रकरण १६ :: लृट् लकार अभ्यास )

Śyāmakiśora Miśra

Sanskrit, SanskritLearning, SanskritPathMala, Sanskrutam

 

#संस्कृतशिक्षण – 31 [लृट् लकार अभ्यास]

भू धातु, लृट् लकार

भविष्यति भविष्यतः भविष्यन्ति
भविष्यसि भविष्यथः भविष्यथ
भविष्यामि भविष्यावः भविष्यामः

शब्दकोश :
=======

नट के नाम –
१] शैलाली
२] शैलूषः
३] जायाजीवः
४] कृशाश्वी
५] भरतः
६] सर्व्ववेशी
७] भरतपुत्त्रकः
८] धात्रीपुत्त्रः
९] रङ्गजीवः
१०] रङ्गावतारकः
११] नर्तकः

सभी पुँल्लिंग में।

आश्चर्यजनक खेल तमाशे के नाम –
१ ] कौतूहलम् (नपुंसकलिंग )
२ ] कौतुकम् (नपुंसकलिंग )
३ ] कुतुकम् (नपुंसकलिंग )
४ ] कुतूहलम् (नपुंसकलिंग )

बच्चों के खेल कूद के नाम –
१ ] क्रीडा (स्त्रीलिंग )
२ ] खेला (स्त्रीलिंग )
३ ] कूर्दनम् (नपुंसकलिंग )
___________________________________

वाक्य अभ्यास :
===========

आप आज दोपहर में कहाँ होंगे ?
= भवान् अद्य मध्याह्ने कुत्र भविष्यति ?

आज दोपहर मैं खेल के मैदान में होऊँगा।
= अद्य मध्याह्ने अहं क्रीडाक्षेत्रे भविष्यामि।

तुम कहाँ होओगे ?
= त्वं कुत्र भविष्यसि ?

मैं भी वहीं होऊँगा।
= अहम् अपि तत्र एव भविष्यामि।

वहाँ नटों का खेल होगा।
= तत्र शैलूषाणां कौतुकं भविष्यति।

उसके बाद बच्चों का खेल होगा।
= तत्पश्चात् बालकानां खेला भविष्यति।

वहाँ तो बहुत से नट होंगे।
= तत्र तु बहवः रङ्गजीवाः भविष्यन्ति खलु।

तुम दोनों भी वहाँ होगे कि नहीं ?
= युवाम् अपि तत्र एव भविष्यथः वा न वा ?

हाँ हम दोनों भी वहीं होंगे।
= आम्, आवाम् अपि तत्र एव भविष्यावः।

हम सब भी अध्यापकों के साथ वहाँ होंगें।
= वयम् अपि उपाध्यायैः सह तत्र भविष्यामः।

बच्चों का खेल कब होगा?
= बालानां कूर्दनं कदा भविष्यति ?

नटों के खेल के बाद ही होगा।
= भरतानां कुतकस्य पश्चात् एव भविष्यति।

तब तो बहुत आनन्द होगा।
= तर्हि तु भूरि मोदः भविष्यति।

हाँ, आओ चलते हैं।
= आम्, एहि चलामः।

_____________________________________

श्लोक :
====

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान् समाहर्तुम् इह प्रवृत्तः।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः॥
(श्रीमद्भगवद्गीता ११।३२॥)

पुस्तक में एक एक शब्द का अर्थ देखें।

॥ शिवोऽवतु ॥

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us