संस्कृत साधना : पाठ २७ (तिङन्त-प्रकरण १२ :: लोट् लकार अभ्यास)

Śyāmakiśora Miśra

Sanskrit, SanskritLearning, SanskritPathMala, Sanskrutam

 

भू धातु, लोट् लकार

भवतु* भवताम् भवन्तु
भव* भवतम् भवत
भवानि भवाव भवाम

*भवतात् (विकल्प से)

शब्दकोश :
~ ~ ~ ~ ~

‘लोभी’ के पर्यायवाची शब्द –
१) गृध्नुः
२) गर्धनः
३) लुब्धः
४) अभिलाषुकः
५) तृष्णक्

‘अत्यन्त लोभी’ –
१) लोलुपः
२) लोलुभः

उच्छृङ्खल व्यक्ति के दो नाम-
१) अविनीतः
२) समुद्धतः

मतवाले व्यक्ति के चार नाम –
१) मत्तः
२) शौण्डः
३) उत्कटः
४) क्षीबः

सभी शब्द पुँल्लिंग।
____________________________________

वाक्य अभ्यास :
===========

वह लोभी वैद्य मेरे पास नहीं होना चाहिए।
= सः गृध्नुः भिषक् मम समीपे मा भवतु।

वे दोनों लोभी पुरुष कार्यालय में न हों।
= तौ गर्धनौ पुरुषौ कार्यालये न भवताम्।

जब मैं यहाँ होऊँ तब वे लोभी यहाँ न हों।
= यदा अहम् अत्र भवानि तदा ते लुब्धाः अत्र न भवन्तु।

तुम लोभी मत बनो।
= त्वम् अभिलाषुकः मा भव।

धन से मतवाले मत होओ।
= धनेन मत्तः मा भव।

तुम दोनों महालोभियों को तो महालोभियों के बीच ही होना चाहिए।
= युवां लोलुपौ तु लोलुभानां मध्ये एव भवतम्।

तुम सब प्रसन्नता से मतवाले मत होओ।
= यूयं प्रसन्नतया उत्कटाः मा भवत।

हे भगवान् ! मैं आपकी कथा का लोभी होऊँ।
= हे भगवन्! अहं भवतः कथायाः लोलुपः भवानि।

मैं आपके सौन्दर्य का लोलुप होऊँ।
= अहं भवतः सौन्दर्यस्य लोलुभः भवानि।

हम दोनों धन के लोभी न हों।
= आवां धनस्य अभिलाषुकौ न भवाव।

धन पाकर हम सब मतवाले न हों।
= धनं लब्ध्वा वयं शौण्डाः न भवाम।

ज्ञान से उच्छृङ्खल न हों।
= ज्ञानेन उद्धताः न भवाम।

वे मतवाले हमारे पास कभी न हों।
= ते क्षीबाः अस्माकं समीपे कदापि न भवन्तु ।
_______________________________________

श्लोक :
= = = =

त्यज* दुर्जन-संसर्गं
भज* साधु-समागमम्।
कुरु* पुण्यम् अहोरात्रं
स्मर* नित्यम् अनित्यताम्॥

दुष्ट व्यक्तियों का संसर्ग त्यागो, सज्जनों का संग करो। रात-दिन पुण्यकार्य करो (और) निरन्तर (संसार की) अनित्यता का स्मरण करो।

इस श्लोक के * चिह्न वाले क्रियापद लोट् लकार मध्यमपुरुष एकवचन के हैं।

॥ शिवोऽवतु ॥

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us