संस्कृत साधना : पाठ २५ (तिङन्त-प्रकरण १० :: आशीर्लिङ् अभ्यास)

Śyāmakiśora Miśra

Sanskrit, SanskritLearning, SanskritPathMala, Sanskrutam

 

भू धातु, आशीर्लिङ्

भूयात् भूयास्ताम् भूयासुः
भूयाः भूयास्तम् भूयास्त
भूयासम् भूयास्व भूयास्म

शब्दकोश :
=======

‘यशस्वी’ के पर्यायवाची शब्द –
१) कीर्तिमान्
२) यशस्वी
३) समज्ञावान्

‘आयुष्मान्’ के पर्यायवाची शब्द –
१) चिरजीवी
२) दीर्घायुः
३) जैवातृकः
४) चिरञ्जीवी
५) आयुष्मान्

सभी शब्द विशेषण के रूप में प्रयुक्त होते हैं अतः तीनों लिंगों में रूप चलेंगे। स्त्रीलिंग में आयुष्मती, कीर्तिमती, दीर्घजीविनी आदि। शब्दरूप प्रकरण में रूप किस प्रकार चलते हैं यह बतायेंगे, अभी आप लकारों पर ध्यान दीजिए।
________________________________________

वाक्य अभ्यास :
===========

तेरा पुत्र यशस्वी हो।
= तव पुत्रः यशस्वी भूयात्।

तुम्हारी दोनों पुत्रियाँ यशस्विनी हों।
= तव उभे सुते कीर्तिमत्यौ भूयास्ताम्।

आपके सभी पुत्र दीर्घायु हों।
= भवतः सर्वे तनयाः चिरञ्जीविनः भूयासुः।

तू आयुष्मान् हो।
= त्वं जैवातृकः भूयाः।

तुम दोनों यशस्वी होओ।
= युवां समज्ञावन्तौ भूयास्तम्।

तुम सब दीर्घायु होओ।
= यूयं जैवातृकाः भूयास्त।

मैं दीर्घायु होऊँ।
= अहं चिरजीवी भूयासम्।

हम दोनों यशस्वी होवें।
= आवां समज्ञावन्तौ भूयास्व ।

हम सब आयुष्मान् हों।
= वयम् आयुष्मन्तः भूयास्म।
______________________________________

श्लोक :
=====
पठन् द्विजः वागृषभत्वम् ईयात्
स्यात् क्षत्त्रियः भूमिपतित्वम् ईयात्।
वणिग्जनः पण्यफलत्वम् ईयात्
जनः च शूद्रः अपि महत्त्वम् ईयात्॥
( रामायणम् बालकाण्डम् १।७९ )

ब्राह्मण इस काव्य को पढ़ता हुआ वाणी में निपुणता प्राप्त करे, क्षत्रिय हो तो भूमिपति होवे, वैश्य व्यापार का फल पाये और शूद्र भी महत्त्व को प्राप्त हो।

ईयात् = इण् गतौ ( जाना ) आशीर्लिङ्, प्रथमपुरुष एकवचन ( ‘प्राप्त हो’ ‘जाये’ ऐसा अर्थ होगा )

॥ शिवोऽवतु ॥

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us