संस्कृत गोवीथी : : गव्य 6

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya6


शब्द सिन्धु


  • दुर्वहम् – कठिन difficult
  • समलम् – गन्दगी युक्त
  • चाकचिक्यजालम् – चकाचौंधभरी दुनिया
  • खगकुलकलरव – पक्षियोंके समुह्की ध्वनि
  • चत्वरे – आँगनमें

पाठ


Bookish

Learn the words and repeat the sentences.

1 2 3 4

Daily Conversation Sentences

  • गाढं अभ्यास वा? Studying very hard?
  • बहु पूर्वमेव पठितवान् – I read it long ago.
  • अध्य क: पाकः? – What cooked today?

सुभाषित


अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥

प्रत्येकम् अपि अक्षरं मन्त्रः भवेत् । प्रत्येकं मूलिका औषधं भवेत् । प्रत्येकं व्यक्तिः कार्यसमर्था एव । किन्तु तेषां योजकः दुर्लभः ।

There is no syllable which cannot be turned into a sacred chant, no plant which is not of medicinal value, no man who is perfectly incapable…what is rare is the wise who can discover and rightly ’employ’ them.


पठन/मनन


हितोपदेशः ०२

मित्रलाभः

अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्तावक्रमेण पण्डितोब्रवीत्भो राजपुत्राः शृणुत

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥१॥

तद् भवतां विनोदाय काककूर्मादीनां विचित्रां कथां कथयिष्यामि । राजपुत्रैरुक्तमार्य ! कथ्यतां । विष्णुशर्मोवाचच्छृणुत यूयम् । सम्प्रति मित्रलाभः प्रस्तूयते । यस्यायम् आद्यः श्लोकः

असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥२॥

राजपुत्रा ऊचुः कथम् एतत्

सोब्रवीत्स्ति गोदावरीतीरे विशालः शाल्मलीतरुः । तत्र नानादिग्देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि । लघुपतननामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाशहस्तं व्याघम् अपश्यत् । तम् आलोक्याचिन्तयत्द्य प्रातरेवानिष्टदर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरणक्रमेण व्याकुलश्चलति । यतः

शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥३॥

अन्यच्च विषयिणाम् इदम् अवश्यं कर्तव्यम् ।

उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥४॥

अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्पंस्तण्डुलकणान् अवलोकयामास । ततः कपोतराजस्तण्डुलकणलुब्धान् कपोतान् प्राह्कुतोत्र निर्जने वने तण्डुलकणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम् ।

कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥५॥

कपोता ऊचुः कथम् एतत्

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us