संस्कृत गोवीथि : : गव्य ५१ : गणेश पूजा विशेष

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya51

This hymn or stotra has a peculiar structure. Each of the verses has a
letter from the Mahaganapati mantram (viz) श्रीमहागणपतये नमः ।
Shrimahaganapataye namaha (namana) in the beginning.  In addition they
also have a line from the Vedas in the second half of the second line. For
example, in the case of the first verse the portion reading shriya.n vAsaya
me kule . श्रियं वासय मे कुले ।  is a sentence from the Shrisuktam
from the Vedas.

श्री गणपतिवेदपादस्तवः

श्रीकण्ठतनय श्रीश श्रीकर श्रीजलार्चित
श्री विनायक सर्वेश श्रियं वासय मे कुले ॥१॥

गजानन गणाधीश
द्विजराजविभूषित।

भजे त्वां
सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥२॥

गणाधीशाय
नमते ऋणाटविकुठारिणे।

घृणापालितलोकाय
वनानां पतये नमः॥३॥

धीप्रदाय
नमस्तुभ्यं ईप्सितार्थप्रदायिने।

दीप्तभूषणभूषाय
दिशां च पतये नमः ॥४॥

पञ्चब्रह्मस्वरूपाय
पञ्चपातकहारिणे।

पञ्चतत्त्वात्मने
तुभ्यं पशूनां पतये नमः ॥५॥

तटित्कोटिप्रतीकाश
तनवे विश्वसाक्षिणे।

तपःस्वाध्यायिने
तुभ्यं सेनानिभ्यश्च वो नमः ॥६॥

एकाक्षरस्वरूपाय
एकदन्ताय वेधसे।

नैकरूपाय
महते मुष्णतां पतये नमः ॥७॥

नगजावरपुत्राय
खगराजार्चिताय च।

सुगुणाय
नमस्तुभ्यं सुमृडीकाय मीढुषे॥८॥

महापातकसंघातैः
महाऋणभयात्सदा।

त्वदीयकृपया
देव सर्वानव यजामहे ॥९॥

नवरत्नमयीं
मालां नवाक्षरसमन्वितां

भक्त्या
पठन्ति ये नित्यं तेषां तुष्येत्गणाधिपः॥१०॥

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us