संस्कृत गोवीथि : : गव्य ४9 : कृष्ण जन्म विशेष : विद्यारण्य रचित पंचदशी

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

विद्यारण्य रचित पंचदशी

The Panchadasi is a basic text which introduces into central doctrine of Advaita Vedantic philosophy. Deeper concepts are dealt in more advanced treatise the Upanishads, the Brahmasutras and the Bhagavadgita.

To understand Karma Yoga sung by Shri Krishan, these additional tools helps.

Gavya45

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते

नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते

व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ।३०।

The jIva perform actions for the purpose of enjoying. They enjoy having done the actions. They go from one birth to another like a worm caught up in a stream passes from one whirlpool to another; and they don’t get any happiness at all.

Here is the first chapter for Sanskrit Study

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने | सविलासमहामोहग्राहग्रासैककर्मणे ||१||

तत्पादाम्बुरुहद्वङ्द्वसेवानिमर्लचेतसाम् | सुखबोधाय तत्त्वस्य विवेदो’यं विधीयते ||२||

सब्दस्पर्शादयो वेद्यावैचित्र्याज्जागरे पृथक् | ततो विभक्ता तत्संवितैकरूप्यान्न भिद्यते ||३||

तथा स्वप्ने’त्र वेद्यं तु न स्थिरं जागरे स्थिरम् | तद्बेह्दो’तस्तयोः संविदेकरूपा न भिद्यते ||४||

सुपोत्थितस्य सौष्प्ततमोबोधो भवेत्स्मृतिः | सा चावबुद्धविषया’वबुद्धं तत्तदा तमः ||५||

स बोधो विषयाद्भिन्नो न बोधात्स्वप्नबोधवत् | एवं स्थान त्रये’प्येका संविद्तत्वद्दिनान्तरे ||६||

मासाब्दयुगकल्पेषु गतागम्येष्वनेकधा | नोदेति नास्तमेत्यका संविदेषा स्वयंप्रभा ||७||

इयमात्मा परानन्दः परप्रेमास्पदं यतः | मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ||८||

तत्प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनह् | अतसत्परमं तेन परमानन्दतात्मनः ||९||

इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् | परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ||१०||

अभाने न परं प्रेम भाने न विषये स्पृहा | अतो भाने’प्यभाता’सौ परमानन्दतात्मनः||११||

अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत् | भाने’प्यभानं भानस्य प्रतिबन्धेन युज्यते ||१२||

प्रतिबन्धो’स्तिभातीतिव्यवहारार्हवस्तुनि | तं निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ||१३||

तस्य हेतुः समानाभिहारः पुत्रध्वनिश्रुतौ | इहानादिरविद्यैव व्यामोहैकनिबन्धनम् ||१४||

चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता | तमोरजस्सत्वगुणा प्रकृतिर्दिविविधा च सा ||१५||

सत्वशुद्ध्यविशुद्धिभ्यां माया’विद्ये च ते मते | मायाबिम्बो वशीकृत्य तां स्यास्तर्वज्ञ ईश्वरः ||१६||

अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा | सा कारणशरीरं स्यात् प्राज्ञस् तत्रा भिमान वान् ||१७||

तमःप्रधानप्रकृतेस्तद्भोगायेश्र्वराज्ञया | वियत्पवनतेजो’म्बुभुवो भूतानि जज्ञिरे ||१८||

सत्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् | श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते ||१९||

तैरन्तःकरणं सर्वै वृत्ति भेदेन तद् द्विधा | मनो विमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका ||२०||

रजोंशैः पञ्चभिस्तेषां क्रमात्कर्मेनिन्द्रयाणि तु | वाक्पाणिपादपायुपस्थअभिधानानि जज्ञिरे ||२१||

तैः सर्वैः सहितैः प्राणो वृत्तिभेदात्स पञ्चधा | प्राणो’पानः समानश्चोदानव्यानौ च ते पुनः ||२२||

बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया | शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ||२३||

प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते | हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥२४॥

समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् | तदभावात्ततो’न्ये तु कथ्यन्ते व्यष्टिसंज्ञया ||२५||

तद् भोगाय पुनर्भोग्यभोगायतनजन्मने | पञ्चीकरोति भगवान्प्रयेकं वियदादिकम् ||२६||

द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः| स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते ||२७||

तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद् भवः| हिरण्यगर्भः स्थूले’स्मिन्देहे वैश्वानरो भवेत् ||२८||

तैजसा विश्वतां याता देवतिर्यङ्नरादयः | ते पराग्दर्शिनः प्रत्यक्तत्त्वबोधविवर्जिताः ||२९||

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते|

नद्यां कीटा इवावर्तादावर्तांतरमाशु ते| व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ||३०||

सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः| प्राप्य तीरतरुच्छायां विश्रा यन्ति यथासुखम् ||३१||

उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः| पञ्चकोशविवेकेन लभन्ते निर्वृतिं पराम् ||३२||

अन्नं प्राणो मनो बुद्धिराननश्चेति पञ्च ते, कोशास्तैरावृतः स्वात्मा विस्मृत्या संसृतिं व्रजेत् ||३३||

स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलो’न्नसंज्ञाकः| लिङ्गे तु राजसै प्राङैः प्राङः कर्मेनिन्द्रियैः सह ||३४||

You can download the book with hindi translation here:

https://ia800503.us.archive.org/22/items/Panchadasi.by.Vidyaranya.Swami.Hindi/Panchadasi.by.Vidyaranya.Swami.pdf

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us