संस्कृत गोवीथि : : गव्य ४३ (पुराण विशेष) : सूर्य्यार्च्चनम्

Marut

Sanskrit, SanskritGavya, SanskritLearning

Gavya43

Sun worship is integral and de-facto part of Sanatani living.

सूर्य्यार्च्चनम्

अग्निपुराणम्/अध्यायः ३०१

घोषासृक्प्राणधात्वर्दी दण्डी मार्त्तण्डभैरवः ।
धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ।। ३०१.८ ।।

मार्त्तण्डभैरवः affects the skin, blood, breath and the Prana, and who is the cause of virtue, material prosperity, desires and emancipation covered by the rob.

ध्यानञ्च मारणस्तम्भे पीतमाप्यायने सितम् ।
रिपुघातविधौ कृष्णं मोहयेच्छक्रचापवत् ।। ३०१.१६ ।।

योऽभिषेकजपध्यानपूजाहोमपरः सदा ।
तेजस्वी ह्यजयः श्रीमान् समुद्रादौ जयं लभेत् ।। ३०१.१७ ।।

The Sun-God should be contemplated as yellow-colored in incantations practices for death as well as for stupefying the sense, as white for the sake of satisfaction, as black for achieving the destruction of enemies and as the color of rainbow for stupefaction.

One who is always bent on doing abulation, repetition of the mantras, contemplation, worship and oblation would become resplendent, invincible, prosperous and gain victory in the ocean.

मार्त्तण्डभैरवः – In Sanskrit texts, Khandoba is known as Martanda Bhairava or Surya, a combination of the solar deity Martanda and Shiva’s fierce form Bhairava.

Khandoba, (Marathi: खंडोबा Kannada: ಖಂಡೋಬಾ, Khaṇḍobā) also known as Martanda Bhairava and Malhari, is a Hindu god, worshipped as a form of Shiva, mainly in the Deccan plateau of India, especially in the states of Maharashtra and Karnataka. He is the most popular family deity in Maharashtra. He is also the patron deity of warrior, farming, herding as well as some Brahmin (priest) castes, the hunters and gatherers of the hills and forests. The cult of Khandoba has linkages with Vaishnava and Jain traditions, and also assimilates all communities irrespective of caste, including Muslims. Khandoba is sometimes identified with Mallanna of Andhra Pradesh and Mailara of Karnataka.
The worship of Khandoba developed during the 9th and 10th centuries
from a folk deity into a composite god possessing the attributes of Shiva, Bhairava, Surya and Karttikeya (Skanda). He is depicted either in the form of a Lingam, or as an image riding on a bull or a horse. The foremost centre of Khandoba worship is Jejuri in Maharashtra. The legends of Khandoba, found in the text Malhari Mahatmya and also narrated in folk songs, revolve around his victory over demons Mani-malla and his marriages.

https://en.wikipedia.org/wiki/Khandoba#Iconography

 


शब्द सिन्धु


स्थूलमात्रा (sthuulamaatraa) = macro
स्थूलशरीर (sthuulashariira) = (bahuvriihi) big-bodied
स्थूलस्फटिकी (sthuulasphaTikii) = macrocrystaline
स्थैर्यं (sthairyaM) = steadfastness
स्नातकोत्तर (snaatakottara) = post graduate
स्नाति (snaati) = to bathe
स्नान (snaana) = bath, ablution
स्नानशील (snaanashiila) = (metaphorically) pure
स्नानगृहम् (snaanagRiham.h) = (n) bathroom
स्नायु (snaayu) = sinew
स्नायुवितननं (snaayuvitananaM) = sprain
स्निग्ध (snigdha) = affectionate; also oily,greasy
स्निग्धाः (snigdhaaH) = fatty
स्नुषा (snushhaa) = (f) daughter-in-law
स्नेह (sneha) = love
स्नेहः (snehaH) = friendship (oil)
स्नेहात् (snehaat.h) = (Masc.absol.sing.) from affection
स्नेहेन (snehena) = (Masc.instr.sing.) through affection
स्पन्दते (spandate) = (1 ap) to throb
स्पर्शनं (sparshanaM) = touch
स्पर्शान् (sparshaan.h) = sense objects, such as sound
स्पष्ट (spashhTa) = Longitude of planet or house (bhaava)
स्पृश् (spRish) = to touch
स्पृशति (spRishati) = (6 pp) to touch
स्पृशन् (spRishan.h) = touching
स्पृष्टं (spRishhTaM) = (past participle) touched
स्पृहा (spRihaa) = aspiration
स्प्रिहणियरूपं (sprihaNiyaruupaM) = desirable form (personal appearance)
स्फीत (sphiita) = (adj) prosperous
स्फुटित (sphuTita) = overt
स्फुरति (sphurati) = (6 pp) to throb
स्फुरित (sphurita) = shining
स्फोतकः (sphotakaH) = (m) bomb, explosive
स्म (sma) = an indeclinable that changes the sentence to past tense from present tense
स्मयते (smayate) = (1 ap) to smile
स्मरति (smarati) = (1 pp) to remember, recollect
स्मरन् (smaran.h) = thinking of
स्मरामि (smaraami) = remember
स्मरेत् (smaret.h) = remembers, recalls
स्माशन (smaashana) = graveyard
स्मृत (smRita) = remembered
स्मृतं (smRitaM) = is considered
स्मृतः (smRitaH) = is considered
स्मृता (smRitaa) = when remembered
स्मृति (smRiti) = of memory
स्मृतिः (smRitiH) = memory
स्मृतिभ्रंशात् (smRitibhra.nshaat.h) = after bewilderment of memory
स्मृती (smRitii) = memory
स्यन्दने (syandane) = chariot
स्यन्दिन् (syandin.h) = oozing
स्यां (syaaM) = would be
स्यात् (syaat.h) = may be
स्याम (syaama) = will we become
स्युः (syuH) = form from “as.h” meaning “those who may be”
स्युतम् (syutam.h) = (n) a bag
स्रोतसां (srotasaaM) = of flowing rivers
स्व (sva) = Self
स्वं (svaM) = own
स्वः (svaH) = the nether world(?)
स्वकं (svakaM) = His own
स्वकर्म (svakarma) = in his own duty
स्वकर्मणा (svakarmaNaa) = by his own duties
स्वकीय (svakiiya) = (asj) private
स्वचक्षुषा (svachakShushhaa) = your own eyes
स्वच्छ (svachchha) = pure
स्वच्छंदी (svachchha.ndii) = adj. self-absorbed
स्वजनं (svajanaM) = kinsmen
स्वतंत्र (svata.ntra) = Free
स्वतेजसा (svatejasaa) = by Your radiance
स्वदेश (svadesha) = one’s own country
स्वधर्मं (svadharmaM) = your religious duty
स्वधर्मः (svadharmaH) = one’s prescribed duties
स्वधर्मे (svadharme) = in one’s prescribed duties
स्वधा (svadhaa) = oblation
स्वन (svana) = sound
स्वनुष्ठितात् (svanushhThitaat.h) = perfectly done
स्वपति (svapati) = (2pp) to sleep
स्वपन् (svapan.h) = dreaming
स्वप्न (svapna) = dream
स्वप्नं (svapnaM) = dreaming
स्वप्नः (svapnaH) = dreaming
स्वप्नशीलस्य (svapnashiilasya) = of one who sleeps
स्वप्नावबोधस्य (svapnaavabodhasya) = sleep and wakefulness
स्वप्नावस्था (svapnaavasthaa) = the state of the mind in a dream
स्वप्ने (svapne) = in dream
स्वभाव (svabhaava) = nature, personal mental attributes
स्वभावः (svabhaavaH) = characteristics
स्वभावजं (svabhaavajaM) = born of his own nature
स्वभावजा (svabhaavajaa) = according to his mode of material nature
स्वभावजेन (svabhaavajena) = born of your own nature
स्वभावनियतं (svabhaavaniyataM) = prescribed according to one’s nature
स्वमतिपरिणामावधि (svamatipariNaamaavadhi) = according to one’s intellectual capacity
स्वयं (svayaM) = herself


पाठ


1 2 3


सुभाषित


कुलस्यार्थे त्यजेदेकं ग्रामस्यार्थे कुलं त्यजेत् |
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||

One should sacrifice one’s self-interest for the sake of one’s family, one’s family for the sake of one’s town members, one’s town members for for the sake of one’s nation, and sacrifice the whole earth for the sake of one’s soul’s enlightenment.


पठन -> स्मरण -> मनन >आत्मसात


सूर्य्यार्च्चनम्

अग्निपुराणम्/अध्यायः ३०१

धन्वन्तरिरुवाच
शय्या तु दण्डिसाजेशपावकश्चतुराननः ।
सर्व्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते ।। ३०१.१ ।।

स्वयं दीर्घस्वराकग्यञ्च वीजेष्वङ्गानि सर्वशः ।
खातं साधु विषञ्चैव सनिन्दुं सकलं तथा ।। ३०१.२ ।।

गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् ।
गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्ताय महोदरहस्ताय ।।
पञ्चाङ्गं सर्व्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतः ।। ३०१.३ ।।

गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय ।
दिग्दले पूजयेन्नमूर्त्तीः पुरावच्चाङ्गपञ्चकम् ।। ३०१.४ ।।

वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय ।
विकटाय विघ्नराजाय धूम्रवर्णाय ।
दिग्विदिक्षु यजेदेतांल्लोकांशांश्चैव मुद्रया ।। ३०१.४ ।।

मध्यामातर्ज्जनीमध्यागताङ्गुष्ठौ समुष्टिकौ ।
चुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः ।। ३०१.५ ।।

दन्तभक्षधरं रक्तं साब्जं पाशाङ्कुशैर्वृतम् ।
पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः ।। ३०१.६ ।।

श्वेतार्कमूलेन कृतं सर्व्वाप्तिः स्यात्तिलैर्घृतैः ।
तण्डुलैर्दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् ।। ३०१.७ ।।

घोषासृक्प्राणधात्वर्दी दण्डी मार्त्तण्डभैरवः ।
धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ।। ३०१.८ ।।

ह्रस्वाः स्युर्मूर्त्तयः पञ्च दीर्घा अङ्गानि तस्य च ।
सिन्दूरारुणमीशाने वामार्द्धदयितं रविं ।। ३०१.९ ।।

आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः ।
स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं ।। ३०१.१० ।।

कृतान्तमैशे निर्म्माल्यं तेजश्चण्डाय दीपितं ।
रोचना कुङ्कुमं वारि रक्तागन्धाक्षताङ्कुराः ।। ३०१.११ ।।

वेणुवीजयवाः शालिश्यामाकतिलराजिकाः ।
जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य्य तत् ।। ३०१.१२ ।।

जानुभ्यामवनीङ्गत्वा सूर्य्यायार्घ्यं निवेदयेत् ।
स्वविद्यामन्त्रितैः कुम्भैर्नवभिः प्रार्च्य वै महान् ।। ३०१.१३ ।।

ग्र्हादिशान्तये स्नानं जप्त्वार्क्क सर्वमाप्नुयात् ।
संग्रामविजयं साग्निं वीजदोषं सविन्दुकं ।। ३०१.१४ ।।

न्यस्य मूर्द्धादिपादान्तं मूलं पूज्य तु मुद्रया ।
स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ।। ३०१.१५ ।।

ध्यानञ्च मारणस्तम्भे पीतमाप्यायने सितम् ।
रिपुघातविधौ कृष्णं मोहयेच्छक्रचापवत् ।। ३०१.१६ ।।

योऽभिषेकजपध्यानपूजाहोमपरः सदा ।
तेजस्वी ह्यजयः श्रीमान् समुद्रादौ जयं लभेत् ।। ३०१.१७ ।।

ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं ।
न्यस्तवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतम्।। ३०१.१८ ।।

इत्यादिमहापुराणे आग्नेये सूर्यार्च्चनं नामैकाधिकत्रिशततमोऽध्यायः ।।

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us