संस्कृत गोवीथि : : गव्य ४२ (पुराण विशेष) :: राजनीतिज्ञ राम

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya42रामका राज्यतंत्र – अग्निपुराणम्/अध्यायः २३९

one of the fundamental thing missing in Mr. Narendra Modi is that he cannot even harm those who are harming him!!

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।

He must punish those who deserve the punishment.

I wish he learns from Bhagvaan Raam!

This chapter of Agni Purana is a self-test for each new age politician in democracy. Citizens must demand these qualities from a leader.

Some of the notable qualities.

Good descent, good conduct, young, compassion, quick action, consistency, being fortunate (?), truthfullness, service to the aged, intellect, gratefulness,valor, faithfulness, foresightedness, zeal, purity,generosity, modesty!


शब्द सिन्धु


स्वयंप्रकाशित (svayaMprakaashita) = self-illumined like stars(Sun)
स्वया (svayaa) = by their own
स्वर (svara) = sound
स्वरन्धरा (svarandharaa) = (f) harmonium
स्वरूप (svaruupa) = one’s true nature
स्वरूपं (svaruupaM) = form
स्वर्ग (svarga) = heaven
स्वर्गं (svargaM) = to heaven
स्वर्गतिं (svargatiM) = passage to heaven
स्वर्गपराः (svargaparaaH) = aiming to achieve heavenly planets
स्वर्गलोकं (svargalokaM) = heaven
स्वर्गात् (svargaat.h) = (Masc.abl.S)heaven
स्वर्गे (svarge) = in heaven
स्वलीलया (svaliilayaa) = sva+lIlaya, through one’s play-like action
स्वल्प (svalpa) = little
स्वल्पं (svalpaM) = a little
स्वल्पतन्त्रं (svalpatantraM) = (n) oligarchy
स्वसंवेदन (svasa.nvedana) = the understanding of oneself
स्वस्ति (svasti) = all peace
स्वस्तिकासन (svastikaasana) = the prosperous posture
स्वस्तिनस्तार्क्ष्यो (svastinastaarkShyo) = let tArkshya or Garuda do good to us
स्वस्तिर्नो (svastirno) = good to us
स्वस्थः (svasthaH) = being situated in himself
स्वस्थैः (svasthaiH) = by healthy persons (ie , healthy in minds , their minds being well
स्वस्यः (svasyaH) = by his own
स्वहस्तः (svahastaH) = Signature
स्वक्षेत्र (svakShetra) = Planet in its own sign
स्वां (svaaM) = of Myself
स्वागतकक्षः (svaagatakaxaH) = (m) drawing room
स्वाति (svaati) = The fifteenth nakshatra. Can be spelt Svati
स्वाद (svaada) = (m) taste
स्वादते (svaadate) = (1 ap) to taste
स्वादु (svaadu) = sweet
स्वाधीन (svaadhiina) = dependent on the self
स्वाध्याय (svaadhyaaya) = self-study
स्वाध्यायः (svaadhyaayaH) = study of Vedic literature
स्वाध्यायान्मा (svaadhyaayaanmaa) = sva + adhyAyAt.h + mA:fromone’s learning + don’t
स्वाप (svaapa) = (m) sleep
स्वामि (svaami) = master
स्वामी (svaamii) = the master
स्वायत्त (svaayatta) = dependent only one onself
स्वाराज्य (svaaraajya) = `self-rule’, i.e., not being subordinate someone else
स्वार्थ (svaartha) = one’s own ends
स्वार्थी (svaarthii) = adj. self-centered
स्वीकरोति (sviikaroti) = to accept
स्वेन (svena) = by your own
स्वैरतन्त्रं (svairatantraM) = (n) autocracy
स्व्यं (svyaM) = of one’s own
स्व्रांजली (svraa.njalii) = Musical notes
ह (ha) = the sun
हंस (ha.nsa) = (masc) swan, goose
हंसः (ha.nsaH) = (m) swan
हंसासन (ha.nsaasana) = the swan posture
हट (haTa) = force, against one’s will
हटयोग (haTayoga) = union with the supreme via discipline
हतं (hataM) = killed
हतः (hataH) = being killed
हतान् (hataan.h) = already killed
हतानि (hataani) = (past.part.)having been killed
हतैः (hataiH) = having been killed
हत्या (hatyaa) = (f) assassination
हत्वा (hatvaa) = by killing
हनन (hanana) = killing
हनिष्ये (hanishhye) = I shall kill
हनुमत्प्रभुः (hanumatprabhuH) = the lord of Hanuman
हनुमान (hanumaana) = a monkey chief, son of Anjana and Vayu
हनुमानासन (hanumaanaasana) = the splits
हन्त (hanta) = O ! , Alas !
हन्तारं (hantaaraM) = the killer
हन्ति (hanti) = kills
हन्तुं (hantuM) = to kill
हन्तृ (hantRi) = desirous of killing
हन्यते (hanyate) = is killed
हन्यमाने (hanyamaane) = being killed
हन्युः (hanyuH) = may kill
हय (haya) = horse
हयैः (hayaiH) = horses
हर् (har.h) = to steal
हर (hara) = shankara
हरः (haraH) = shiva
हरति (harati) = (1pp) to take (away)


पाठ


1 2


सुभाषित


धारणाद्धर्ममित्याहु: धर्मो धारयते प्रजा: |
यस्याद्धारणसंयुक्तं स धर्म इति निश्चय: ||

The word “dharma” is derived from verb “dhaaraNa”. it is “dharma” which holds society together. Hence if something is able to hold people together, no doubt it is dharma.


पठन -> मनन -> स्मरण -> आत्मसात


रामका राज्यतंत्र – अग्निपुराणम्/अध्यायः २३९

one of the fundamental thing missing in Mr. Narendra Modi is that he cannot even harm those who are harming him!!

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।

He must punish those who deserve the punishment.

I wish he learns from Bhagvaan Raam!

This chapter of Agni Purana is a self-test for each new age politician in democracy. Citizens must demand these qualities from a leader.


राम उवाच
स्वाम्यमात्यञ्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृतं ।
परस्परोपकारीदं सप्ताङ्गं राकज्यमुच्य्ते ।। २३९.१ ।।

राज्याङ्गानां वरं राष्ट्रं साधनं पालयेत् सदा ।
कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता ।। २३९.२ ।।

अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता ।
दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता ।। २३९.३ ।।

शक्यसामन्तता चैव तथा च दृढभक्तिता२ ।
दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता ।। २३९.४ ।।

विनीतत्वं धार्मिकता साधोश्च नृपतेर्गुणाः ।
प्रख्यातवंशमक्रूरं लोकसङ्‌ग्राहिणं शुचिं ।। २३९.५ ।।

कुर्व्वीतात्महिताकाङ्क्षी परिचारं महीपतिः ।
वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी ।। २३९.६ ।।

नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः ।
पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया ।। २३९.७ ।।

परवृत्तान्ववेक्षी च सन्धिविग्रहतत्तववित् ।
गूढमन्त्रप्रचारज्ञो देशकालविभागवित् ।। २३९.८ ।।

आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् ।
क्रोधलोभभयद्रोहदम्भचापलवर्ज्जितः ।। २३९.९ ।।

परोपतापपैशून्यमात्सर्येर्षानृतातिगः ।
वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः ।। २३९.१० ।।

गुणानुरागस्थितिमानात्मसम्पद्‌गुणा स्मृताः ।
सुलीनाः शुचयः शूराः श्रुतवन्तोऽनुरागिणः ।। २३९.११ ।।

दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्म्महीपतेः ।
सुविग्रहो जानपदः कुलशीलकलान्वितः ।। २३९.१२ ।।

वाग्मी प्रगल्भश्चक्षुष्मानुत्साही प्रतिपत्तिमान् ।
स्तम्भ्चापलहीनश्च मैत्रः क्लेशसहः शुचिः ।। २३९.१३ ।।

सत्यसत्त्वधृतिस्थैर्य्यप्रबावारोग्यसंयुतः ।
कृतशिल्पश्च७ दक्षश्च प्रज्ञावान् धारणान्वितः ।। २३९.१४ ।।

दृढभक्तिरकर्त्ता च वैराणां सचिवो भवेत् ।
स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश्चयः ।। २३९.१५

दृढता मन्त्रगुप्तिश्च मन्त्रिसम्पत् प्रकीर्त्तिता ।
त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः ।। २३९.१६ ।।

अथर्व्ववेदविहितं कुर्य्याच्छान्तिकपौष्टिकं ।
साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान् ।। २३९.१७ ।।

चक्षुष्मत्तां च शिल्पञ्च परीक्षएत गुणद्वयं ।
स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहं ।। २३९.१८ ।।

परिकर्म्म्सु दक्षञ्च विज्ञानं धारयिष्णुतां ।
गुणत्रयं परीक्षेत प्रागल्भ्यं प्रीतितां तथा ।। २३९.१९ ।।

कथायोगेषु बुद्ध्येत वाग्‌मित्वं सत्यवादितां ।
उत्साहं च प्रभावं च तथा क्लेशसहिष्णुतां ।। २३९.२० ।।

धृतिं चैवानुरागं च स्थैर्य्यञ्चापदि लक्ष्येत् ।
भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः ।। २३९.२१ ।।

संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च ।
अस्तव्धतामचापल्यं वैराणां चाप्यकार्त्तनं ।। २३९.२२ ।।

प्रत्यक्षतो विजानीयाद भद्रतां क्षुद्रतामपि ।
फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।। २३९.२३ ।।

शस्याकरवती पुण्या खनिद्रव्यसमन्विता ।
गोहिता भूरिसलिला पुन्यैर्जनपदैर्युता ।। २३९.२४ ।।

रम्या सकुञ्जरबला वारिस्थलपथान्विता ।
अदेवमातृका चेति शस्यते भूरिभूतये ।। २३९.२५ ।।

शूद्रकारुवणिक्‌प्रायो महारम्भः कृषीबलः ।
सानुरागो रिपुद्वेषी पीड़ासहकरः पृथुः ।। २३९.२६ ।।

नानादेश्यैः समाकीर्णो धार्म्मिकः पशुमान् बली ।
ईदृक्‌जनपदः शस्तोऽमूर्खव्यसनिनायकः।। २३९.२७ ।।

पृथुसीमं महाखातमुच्चप्राकारतोरणं ।
पुरं समावसेच्छैलसरिन्मरुवनाश्रयं ।। २३९.२८ ।।

जलवद्धान्यधनवद्‌दुर्गं कालसहं महत् ।
औदकं पार्वतं वार्क्षमैरिणं धन्विनं च षट् ।। २३९.२९ ।।

ईप्सितद्रव्यसम्पूर्णः पितृपैताम्होचितः ।
धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये ।। २३९.३० ।।

पितृपैतामहो वश्यः संहतो दत्तवेतनः ।
विख्यातपौरुषो जन्यः कुशलः शकुनैर्वृतः ।। २३९.३१ ।।

नानाप्रहरणोपेतो नानायुद्धविशारदः ।
नानायोधसमाकीर्णो नीराजितहयद्विपः ।। २३९.३२ ।।

प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः ।
अद्वैधक्षत्रियपयो दण्डो दण्डवतां मतः ।। २३९.३३ ।।

योगविज्ञानसत्त्वाढ्यं महापक्षं प्रियम्बदं ।
आयतिक्षममद्वैधं मित्रं कुर्वीत सत्कुल ।। २३९.३४ ।।

दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा ।
वाक्‌ सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः ।। २३९.३५ ।।

धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं ।
औरसं तत्र सन्नद्धं१६ तथा वंशक्रमागतं ।। २३९.३६ ।।

रक्षइतं व्ससनेभ्यश्च मित्रं ज्ञेयं चतुर्विधं ।
मित्रे गुणाः सत्यताद्याः समानसुखदुःखता ।। २३९.३७ ।।

वक्ष्येऽनुजीविनां वृत्तं सेवी सेवेत भूपतिं ।
दक्षता भद्रता दार्ढ्य क्षान्तिः क्लेशसहिष्णुता ।। २३९.३८ ।।

सन्तोषः शीलभुत्साहो मण्डयत्यनुजीविनं ।
यथाकालमुपासीत राजानं सेवको नयात् ।। २३९.३९ ।।

परस्थानगमं क्रौर्य्यमौद्धत्यं मत्सरन्त्यजेत् ।
विगृह्य कथनं भृत्यो न कुर्य्याज् ज्यायसा सह ।। २३९.४० ।।

गुह्यं मर्म्म च मन्त्रञ्च न च भर्त्तुः प्रकाशयेत् ।
रक्ताद् वृत्तिं समीहेत् विरक्तं सन्त्यजेन्नृपं ।। २३९.४१ ।।

आजीव्यः सर्व्वसत्त्वानां राजा पर्जन्यवद्भवेत् ।
आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च ।। २३९.४२ ।।

कुर्य्यादुद्योगसम्पन्नानध्यक्षआन् सर्वकर्म्मसु ।
कृषिर्व्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं ।। २३९.४३ ।।

खन्याकरबलादानं शुन्यानां च निवेशनं ।
अष्टवर्गमिमं राजा साधुवृत्तोऽनुपालयेत् ।। २३९.४४ ।।

आमुक्तिकेभ्यश्चौरेभ्यः पौरेब्यो राजवल्लभात् ।
पृथिवीपतिलोभाच्च चप्रजानां पञ्चधा भयं ।। २३९.४५ ।।

अवेक्ष्यैतद्भ्यं काले आददीत करं नृपः ।
अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च रक्षयेत् ।। २३९.४६ ।।

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।
स्त्रियः पुत्रांश्च शत्रुभ्यो विश्वसेन्न कदाचन ।। २३९.४७ ।।

इत्यादिमहापुराणे आग्नेये राजधर्म्मो नाम ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः ।।

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us