संस्कृत गोवीथि : : गव्य ४१ (पुराण विशेष) : वृक्षायुर्वेद

Marut

Sanskrit, SanskritGavya, SanskritLearning

Gavya41

 

अग्निपुराणम्/अध्यायः २८२

Modern schools of architecture and civil construction must include this in curriculum. When homes are built by considering this, there are hardly any chances to call upon Vaidhya!

धन्वन्तरिरुवाच
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ।२८२.००१
प्राग्वटो याम्यतस्त्वाम्र आप्येऽश्वत्थः क्रमेण तु ॥२८२.००१
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।२८२.००२
उद्यानं गृहवासे(१) स्यात्तिलान् वाप्यथ पुष्पितान् ॥२८२.००२

Science of Medicinal Trees

It is good to have a plaksa tree on north, a banyam tree on the east, a mango tree on south and a holy fig on the west!

It is better to have thorny trees on the south near the house. A garden should be near the house. Blooming plants should be gathered and the trees should be planted after worshiping brahmin and moon. (Please note – moon decides medicinal properties of any plant/tree).

 


शब्द सिन्धु


हरन्ति (haranti) = throw
हरसि (harasi) = you remove
हरि (hari) = vishnu
हरिः (hariH) = the Supreme Personality of Godhead, KRishhNa
हरिण (hariNa) = deer
हरित (harita) = green
हरितम् (haritam.h) = (n) cabbage
हरीः (hariiH) = VishNu
हरेः (hareH) = of Lord KRishhNa
हर्ताऽसि (hartaa.asi) = are the usurper
हर्म्य (harmya) = building
हर्श (harsha) = (masc) joy
हर्ष (harshha) = from happiness
हर्षं (harshhaM) = cheerfulness
हर्षशोकान्वितः (harshhashokaanvitaH) = subject to joy and sorrow
हल (hala) = a plough
हलासन (halaasana) = the plough posture
हलाहल (halaahala) = poison
हविः (haviH) = butter
हविषा (havishhaa) = offerings
हसति (hasati) = (1pp) to laugh
हस्त (hasta) = hand
हस्तघटी (hastaghaTii) = (f) wristwatch
हस्तपादङ्गुष्ठासन (hastapaada.ngushhThaasana) = the hand-to-big-toe posture
हस्तात् (hastaat.h) = from the hand
हस्ताक्षरम् (hastaakSharam.h) = (n) handwriting
हस्तिनि (hastini) = in the elephant
हस्तिपकः (hastipakaH) = (m) mahout, one who rides the elephant
हस्तैर्बिभ्राणं (hastairbibhraaNaM) = bearing in the hands
हाकिणी (haakiNii) = the goddess in aGYaa chakra
हानि (haani) = damage
हानिः (haaniH) = destruction
हार (haara) = Garland
हारिणी (haariNii) = remover
हालाहल (haalaahala) = poison
हास (haasa) = laughter
हास्य (haasya) = the sentiment of humor
हि (hi) = really
हिंसति (hi.nsati) = kills
हिंसा (hi.nsaa) = violence
हिंसां (hi.nsaaM) = and distress to others
हिंसात्मकः (hi.nsaatmakaH) = always envious
हित (hita) = benefit
हितं (hitaM) = beneficial
हितकाम्यया (hitakaamyayaa) = for your benefit
हिते (hite) = in welfare work
हितैषिन् (hitaishhin.h) = one who wishes good

 


पाठ


1 2

 


सुभाषित


संस्तम्भयति मित्राणि अमित्रं नाशयत्यपि ।
धनाद्यैरुपकारित्वं मित्रात्तद्व्यसनाद्धरेत् ।।

मित्र विजिगीषुसे विचलित होनेवाले मित्रोंको रोकता है| उनमे सुस्थिर सने पैदा करता है| उसके शत्रुओका नाश करता है|यह सब मित्रसे सिद्ध होनेवाले कार्य है| मित्र न होने से , यह कार्य नष्ट होते है|


पठन -> मनन -> स्मरण -> आत्मसात


अग्निपुराणम्/अध्यायः २८२

वृक्षायुर्वेदः

धन्वन्तरिरुवाच
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ।२८२.००१
प्राग्वटो याम्यतस्त्वाम्र आप्येऽश्वत्थः क्रमेण तु ॥२८२.००१
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।२८२.००२
उद्यानं गृहवासे(१) स्यात्तिलान् वाप्यथ पुष्पितान् ॥२८२.००२
गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ।२८२.००३
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ॥२८२.००३
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ।२८२.००४
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु(२) कारयेत् ॥२८२.००४

हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ।२८२.००५
जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् ॥२८२.००५
संपूज्य वरुणं विष्णुं पर्जन्यं तत्समाचरेत् ।२८२.००६
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ॥२८२.००६
अशोकः कदली जम्बुस्तथा वकुलदाडिमाः ।२८२.००७
सायं प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे ॥२८२.००७
वर्षारत्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।२८२.००८
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ॥२८२.००८
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरं ।२८२.००९
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ॥२८२.००९
विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा ।२८२.०१०
फलनाशे कुलथैश्च मासैर्मुद्गैर्यवैस्तिलैः ॥२८२.०१०
घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।२८२.०११
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ॥२८२.०११
गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ।२८२.०१२
उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥२८२.०१२
मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।२८२.०१३
विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ।२८२.०१३
सर्वेषामविशेषेण वृक्षाणां रोगमर्दनम् ॥२८२.०१३

इत्याग्नेये महापुराणे वृक्षायुर्वेदो नामैकाशीत्यधिकद्विशततमोऽध्यायः ॥

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us