संस्कृत गोवीथि : : गव्य ३९ (पुराण विशेष) :: धारणा क्या है?

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya39

यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः ।
तत्तदङ्गं धिया व्याप्य दारयेत्तत्त्वधारणं ।।

When a particular part of the body is affected by illness, one should fix up the mind on that particular part as though pervaded by the mind.

धारणा is an ultimate cure.

अग्निपुराणम्/अध्यायः ३७५


शब्द सिन्धु


क्षन्तिः (kShantiH) = tolerance
क्षमता (kShamataa) = ability
क्षमा (kShamaa) = forgivance
क्षमी (kShamii) = forgiving
क्षय (kShaya) = loss, weakening, scaricity
क्षयं (kShayaM) = destruction
क्षयकृत् (kShayakRit.h) = the destroyer
क्षयति (kShayati) = (1 pp) to decay
क्षयात् (kShayaat.h) = (from) consunption/destruction
क्षयाय (kShayaaya) = for destruction
क्षर (kShara) = prone to end, destructible
क्षरं (kSharaM) = to the fallible
क्षरः (kSharaH) = constantly changing
क्षात्रं (kShaatraM) = of a ksatriya
क्षान्तिः (kShaantiH) = tolerance
क्षामये (kShaamaye) = ask forgiveness
क्षार (kShaara) = salty
क्षालयति (kShaalayati) = (10 pp) to wash
क्षितिपाल (kShitipaala) = (m) protector of the earth, king
क्षिप् (kShip) = (root) to throw
क्षिपति (kShipati) = (6 pp) to throw
क्षिपामि (kShipaami) = I put
क्षिप्त (kShipta) = neglected or distracted
क्षिप्रं (kShipraM) = soon
क्षी (kShii) = to dimnish
क्षीणकल्मषाः (kShiiNakalmashhaaH) = who are devoid of all sins
क्षीणे (kShiiNe) = spent-up/weakened state of
क्षीर (kShiira) = milk
क्षुद्र (kShudra) = insignificant, small
क्षुद्रं (kShudraM) = petty
क्षुध् (kShudh) = hunger
क्षुधा (kShudhaa) = hunger
क्षुधार्त (kShudhaarta) = hungry
क्षुध्यति (kShudhyati) = (4 pp) to be hungry
क्षुभ्यति (kShubhyati) = (4 pp) to tremble
क्षुर (kShura) = (masc) knife
क्षुरक्रिया (kShurakriyaa) = (fem) shaving, cutting with a knife
क्षुरपत्रम् (kShurapatram.h) = (n) blade
क्षूद्र (kShuudra) = weak (here)
क्षेत्र (kShetra) = field
क्षेत्रं (kShetraM) = the field
क्षेत्रज्ञ (kShetraGYa) = and the knower of the body
क्षेत्रज्ञं (kShetraGYaM) = the knower of the field
क्षेत्रज्ञः (kShetraGYaH) = the knower of the field
क्षेत्रज्ञयोः (kShetraGYayoH) = and the knower of the field
क्षेत्री (kShetrii) = the soul
क्षेत्रेषु (kShetreshhu) = in bodily fields
क्षेपणास्त्रः (kShepaNaastraH) = (m) missile
क्षेपणी (kShepaNii) = (f) rocket
क्षेमं (kShemaM) = protection
क्षेमतरं (kShemataraM) = better
क्षोउति (kShouti) = to sneeze
क्षोभं (kShobhaM) = disturbance
ज्ञ (GYa) = one who knows (suffix)
ज्ञनकारक (GYanakaaraka) = Significator of knowledge which is Jupiter
ज्ञा (GYaa) = to know
ज्ञातचर (GYaatachara) = (adj) known
ज्ञातव्यं (GYaatavyaM) = knowable
ज्ञाति (GYaati) = community (people of the same caste etc.)
ज्ञातुं (GYaatuM) = to know
ज्ञाते (GYaate) = in the realised state
ज्ञातेन (GYaatena) = by knowing
ज्ञात्वा (GYaatvaa) = knowing well
ज्ञान (GYaana) = knowledge
ज्ञानं (GYaanaM) = knowledge
ज्ञानः (GYaanaH) = whose knowledge


पाठ


1 2


सुभाषित


अपि स्वर्णमयी लंका न मे रोचति लक्ष्मण |
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ||

Lakshman, This Golden Lanka does not allure me. Mother and Motherland is dearer to me even than heaven.


पठन -> मनन -> स्मरण -> आत्मसात


अग्निपुराणम्/अध्यायः ३७५

धारणा

अग्निरुवाच
वारणा मनसो ध्येये संस्थितिर्ध्यानवद् द्विधा ।
मूर्त्तामूर्तहरिध्यानमनोधारणतो हरिः ।। ३७५.१ ।।

यद्वाह्यावस्थितं लक्षअयं तस्मान्न चलते मनः ।
तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः ।। ३७५.२ ।।

कालावधि परिच्छिन्नं देहे संस्थापितं मनः ।
न प्रच्यवति यल्लक्ष्याद्धारणा साऽभिधीयते ।। ३७५.३ ।।

धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।
ध्यानं द्वादशकं यावत्समाधिरभिधीयते ।। ३७५.४ ।।

धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते ।
कुलैकविंशमुत्तार्य्य स्वर्य्याति परमं पदं ।। ३७५.५ ।।

यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः ।
तत्तदङ्गं धिया व्याप्य दारयेत्तत्त्वधारणं ।। ३७५.६ ।।

आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका ।
साग्निः शिखा फडन्ता च विष्णोः कार्य्या द्विजोत्तम ।। ३७५.७ ।।

नाड़ीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम् ।
पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतं ।। ३७५.८ ।।

तिर्य्यक्‌चाधोद्‌र्ध्वभागेभ्यः प्रयान्त्योऽतीव तेजसा ।
चिन्तयेत् साध्केन्द्रस्तं यावत्सर्वं महामुने ।। ३७५.९ ।।

भस्मीभूतं शरीरं स्वन्ततश्चैवोपसंहरेत् ।
शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः ।। ३७५.१० ।।

शिरो धीरञ्च कारञ्च कण्ठं चाधोमुखे स्मरेत् ।
ध्यायेदच्छिन्नचित्तात्मा भूयो भूतेन चात्मना ।। ३७५.११ ।।

स्फुरच्छीकरसंस्पर्शप्रभूते हिमगामिभिः ।
धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत् ।। ३७५.१२ ।।

ब्रह्मरन्ध्राच्च संक्षोभाद्यावदाधारमण्डलम् ।
सुषुम्नान्तर्गतो बूत्वा संपूर्णेन्दुकृतालयं ।। ३७५.१३ ।।

संप्लाव्य हिमसंस्पर्श तोयेनामृतमूर्त्तिना ।
क्षुत् पिपासाक्रमप्रायसन्तापपरिपीड़ितः ।। ३७५.१४ ।।

धारयेद्वारुणीं मन्त्री तुष्ट्यर्थं चाप्यतन्त्रितः ।
वारुणी धारणा प्रोक्ता ऐशानीधारणां श्रृषु ।। ३७५.१५ ।।

व्योग्नि ब्रह्ममये पद्मे प्राणापणे क्षयङ्गते ।
प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता ।। ३७५.१६ ।।

महाभावञ्चपेत् सर्व्वं ततो व्यापक ईश्वरः ।
अर्द्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं ।। ३७५.१७ ।।

असत्यं सत्यमाभाति तावत्सर्वं चराचरं ।
यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः ।। ३७५.१८ ।।

दृष्टे तस्मिन् परे तत्त्वे आब्रह्म सचराचरं ।
प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं ।। ३७५.१९ ।।

मातृमोदकवत्सर्वं जपहोमार्चनादिकं ।
विष्णुमन्त्रेण वा कुर्य्यादमृतां धारणां वदे ।। ३७५.२० ।।

संपूर्णेन्दुनिभं ध्यायेत् कमलं तन्त्रिमुष्टिगं ।
शिरःस्थं चिन्तयेत् यत्नाच्छशाङ्गायुतवर्चसं ।। ३७५.२१ ।।

सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं ।
तथा हृत्‌कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् ।।

साधको विगतक्लेशो जायते दारणादिभिः ।। ३७५.२२ ।।

इत्यादिमहापुराणे आग्नेये धारणा नाम पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ॥

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us