संस्कृत गोवीथि : : गव्य ३८ (पुराण विशेष) :: ध्यान क्या है?

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya38

What is ध्यान? What is the power of ध्यान?

ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहुर्मुहुः ।
अनाक्षइप्तेन मनसा ध्यानमित्यभिधीयते ।। ३७४.१ ।।

एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजत् ।
कुलं स्वजनमित्राणि समुद्‌धृत्य हरिर्भवेत् ।। ३७४.५ ।।

The root dhyai is known to be used in the sense of contemplation. A constant meditation on Visnu without digression of mind is said to be contemplation.

A persion who discards his body (with his mind) or in other words detach his mind from bodily processes, endowed with such contemplation, would elevate not only him, his family but also kinsmen and friends and would become Hari.

This is the reason, Trikal Sandhya is part and parcel of Grihasth Dwija. You learn to go into state of ध्यान because your mind has cascading impact on the society!! At the same time, you have power to influence others who cannot go into state of contemplation or learning it or ignorant about it.

Why contemplate on gross forms first?

मनःस्थित्यर्थमिच्छन्ति स्थूलध्यानमनुक्रमात् ।

तद्‌भूतं निश्चलीभूतं लभेत् सूक्ष्मेऽपि संस्थितं ।

Yogi(s) prefer to contemplate on gross things first for making the mind firm. One would be able to get steadiness in minute things also after gaining firmness.

Chant following mantra following contemplation.

अहं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ।।

“I am Brahman, light, aatma, Vasudeva, the liberated..ॐ”

अग्निपुराणम्/अध्यायः ३७४


शब्द सिन्धु


ज्ञानगम्यं (GYaanagamyaM) = to be approached by knowledge
ज्ञानचक्षुषः (GYaanachakShushhaH) = those who have the eyes of knowledge
ज्ञानचक्षुषा (GYaanachakShushhaa) = by the vision of knowledge
ज्ञानदीपिते (GYaanadiipite) = because of the urge for self-realisation
ज्ञानप्लवेन (GYaanaplavena) = by the boat of transcendental knowledge
ज्ञानमनंतं (GYaanamana.ntaM) = Knowledge and Infinity or Absoluteness
ज्ञानमयः (GYaanamayaH) = (Masc. Nom.Sing.)full of knowledge
ज्ञानमयो (GYaanamayo) = full of Gyana or knowledge
ज्ञानयज्ञः (GYaanayaGYaH) = sacrifice in knowledge
ज्ञानयज्ञाः (GYaanayaGYaaH) = sacrifice in advancement of transcendental knowledge
ज्ञानयज्ञेन (GYaanayaGYena) = by cultivation of knowledge
ज्ञानयोगेन (GYaanayogena) = by the linking process of knowledge
ज्ञानवतां (GYaanavataaM) = of the wise
ज्ञानवान् (GYaanavaan.h) = learned
ज्ञानविहिनः (GYaanavihinaH) = (but)bereft of knowledge of the Self
ज्ञानशब्दयोः (GYaanashabdayoH) = of knowledge and sound
ज्ञानस्य (GYaanasya) = of knowledge
ज्ञानाः (GYaanaaH) = knowledge
ज्ञानाग्निः (GYaanaagniH) = the fire of knowledge
ज्ञानात् (GYaanaat.h) = than knowledge
ज्ञानानां (GYaanaanaaM) = of all knowledge
ज्ञानावस्थित (GYaanaavasthita) = situated in transcendence
ज्ञानिनः (GYaaninaH) = of the knower
ज्ञानिभ्यः (GYaanibhyaH) = than the wise
ज्ञानी (GYaanii) = one who is in knowledge
ज्ञाने (GYaane) = in knowledge
ज्ञानेन (GYaanena) = with knowledge
ज्ञानेनैव (GYaanenaiva) = GYAnena + eva:thro’ knowledge alone
ज्ञानेन्द्रिय (GYaanendriya) = an organ of knowledge, i.e. the five senses
ज्ञायते (GYaayate) = known
ज्ञायसे (GYaayase) = can to be known
ज्ञास्यसि (GYaasyasi) = you can know
ज्ञेयं (GYeyaM) = be known
ज्ञेयः (GYeyaH) = should be known
ज्ञेयोसि (GYeyosi) = You can be known


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

प्राप्तं प्राप्तमुपासीत।

प्रारब्धमुत्तमजना न परित्यजन्ति

प्रियवादिनो न शत्रु:

बिन्दुश: पूर्यते सिन्धु:।

भवति न बिसतन्तुर्वारणं वारणानाम्।

भीतं भापयते विधि:


सुभाषित


काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् |
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ||

A intelligent (‘buddhiman’) man spends his time in the research and studies of literature (‘Kaavya’) and philosophy (‘Shastras’ like Veda Shastra, dharma shastra etc.). Or in other words the said subjects are means of his entertainment (He gets satisfaction due to the studies of ‘kaavya’ and philosophy). In contrast a unintelligent (‘Murkha’) man gets satisfaction in bad habits like sleep (Laziness), quarrel or some type of addiction. Tatparya (Conclusion): In this subhaashita the subhaashitkar has in short advised the reader that how should one spend his/her time!! May be according to him a ‘buddhiman’ is a person who invests his time in order to get some thing ‘valuable’ and long lasting!!


पठन -> मनन -> स्मरण -> आत्मसात


पुराण विशेष

अग्निपुराणम्/अध्यायः ३७४

ध्यानम्

अग्निरुवाच
ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहुर्मुहुः ।
अनाक्षइप्तेन मनसा ध्यानमित्यभिधीयते ।। ३७४.१ ।।

आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च ।
ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते ।। ३७४.२ ।।

ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च ।
प्रत्ययान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते ।। ३७४.३ ।।

ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रचित् ।
ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना ।। ३७४.४ ।।

एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजत् ।
कुलं स्वजनमित्राणि समुद्‌धृत्य हरिर्भवेत् ।। ३७४.५ ।।

एवं मुहूर्त्तमर्धं वा ध्यायेद् यः श्रद्ध्या हरिं ।
सोपि यां गतिमाप्नोति न तां सर्वैर्महामखैः ।। ३७४.६ ।।

ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनं ।
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित् ।। ३७४.७ ।।

योगाभ्यासाद्‌भवेन्मूक्तिरैश्वर्य्यञ्चाष्टधा महत् ।
ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः ।। ३७४.८ ।।

विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ।
मूर्तामूर्त्तं परम्ब्रह्म हरेर्ध्यानं हि चिन्तनम् ।। ३७४.९ ।।

सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः ।
अणिमादिगुणैश्वर्य्यं मुक्तिर्ध्यानप्रयोजनम् ।। ३७४.१० ।।

फलेन योजको विष्णुरतो ध्यायेत् परेश्वरं ।
गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि ।। ३७४.११ ।।

शुचिर्वाप्यशुचिर्वापि ध्यायेत् सततमीश्वरम् ।
स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम् ।। ३७४.१२ ।।

हृत्पद्मपीठिकामध्ये ध्यानयोगेन पूजयेत् ।
ध्यानयज्ञः परः शुद्धः सर्वदोषक्विर्ज्जितः ।। ३७४.१३ ।।

तेनेष्ट्वा मुक्तिमाप्नोति वाह्यशुद्धैश्च नाध्वरैः ।
हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः ।। ३७४.१४ ।।

ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ।
तस्मादशुद्धं सन्त्यज्य ह्यनित्यं वाह्यसाधनं ।। ३७४.१५ ।।

यज्ञाद्यं कर्म्म सन्त्यज्य योगमत्यर्थमभ्यसेत् ।
विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं ।। ३७४.१६ ।।

चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं ।
तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः ।। ३७४.१७ ।।

ध्यायेत्त्रिमण्डलं पूर्वं कृष्णां रक्तं सितं क्रमात् ।
सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः ।। ३७४.१८ ।।

ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् ।
ऐश्वर्य्यं पङ्कजं दिव्यं पुरुषोपरि संस्थितं ।। ३७४.१९ ।।

द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितम् ।
नालमष्टङ्गुलं तस्य नाभिकन्दसमुद्भ्वं ।। ३७४.२० ।।

पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् ।
कर्णिकाकेशरं नालं ज्ञानवैराग्यभुत्तमम् ।। ३७४.२१ ।।

विष्णुधर्म्मश्च तत्कन्दमिति पद्मं विचिन्तयेत् ।
तद्धर्मज्ञानवैराग्यं शिवैश्वर्य्यमयं परं ।। ३७४.२२ ।।

ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् ।
तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृति ।। ३७४.२३ ।।

अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं ।
कदम्वगोलकाकारं तारं रूपमिव स्थितं ।। ३७४.२४ ।।

ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः ।
प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरं ।। ३७४.२५ ।।

ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरं ।
मनःस्थित्यर्थमिच्छन्ति स्थूलध्यानमनुक्रमात् ।। ३७४.२६ ।।

तद्‌भूतं निश्चलीभूतं लभेत् सूक्ष्मेऽपि संस्थितं ।
नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतं ।। ३७४.२७ ।।

नालेनाष्टदलं पद्म द्वादशाङ्गुलविस्तृतं ।
सकर्णिके केसराले सूर्य्यसोमाग्निमण्डलं ।। ३७४.२८ ।।

अग्निमण्डलमध्यस्थः शङ्खक्रगदाधरः ।
पद्मी चतुर्भुजो विष्णुरथवाष्टभुजो हरिः ।। ३७४.२९ ।।

शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः ।
स्वर्णबर्णः श्वेतवर्णः सश्रीवत्सः सकौस्तुभः ।। ३७४.३० ।।

वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः ।
रत्नोज्जवलकिरीटश्च पीताम्बरधरो महान् ।। ३७४.३१ ।।

सर्व्वाभरणभूषाढ्यो वितस्तिर्वा यथेच्छया ।
अहं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ।। ३७४.३२ ।।

ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश्च चिन्तयेत् ।
जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति ।। ३७४.३३ ।।

जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोड़शीं ।
जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः ।।

भुक्तिर्मुक्तिर्मृत्युजयो जपेन प्राप्नुयात् फलं ।। ३७४.३४ ।।

इत्यादिमहापुराणे आग्नेये ध्यानं नाम चतुःसप्तत्यधिकत्रिशततमोऽध्यायः ॥

 

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us