संस्कृत गोवीथि : : गव्य ३७ (पुराण विशेष)

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya37

अजितान्नारुहेद्‌भूमिं हिक्काश्वासादयस्तथा ।
जिते प्राणे स्वल्पदोषविण्मूत्रादि प्रजायते ।। ३७३.१२ ।।

आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ।। ३७३.१३ ।।

One should not tread on untrodden path without guidance as long as pranayama is concerned. It can lead to hiccups and breathing issues.

But once the Prana is conquered, there would be little defect in body that one can observe by stool and urine.

One would gain health, quick gait, enthusiasm, clarity of void, grace in strength and color and lack of dosha.

 

 


शब्द सिन्धु


वितृष्णां (vitRishhNaaM) = desirelessness
वित्त (vitta) = money
वित्तं (vittaM) = wealth
वित्तकोषः (vittakoshhaH) = (m) bank
वित्ते (vitte) = wealth
वित्तेशः (vitteshaH) = the lord of the treasury of the demigods
विद् (vid.h) = to obtain
विदः (vidaH) = who understand
विदधामि (vidadhaami) = give
विदारयति (vidaarayati) = to split apart
विदाहिनः (vidaahinaH) = burning
विदितम् (viditam.h) = known
विदितात्मनां (viditaatmanaaM) = of those who are self-realised
विदित्वा (viditvaa) = having known/realised
विदिशां (vidishaaM) = non-direction
विदुः (viduH) = understood
विदूषकः (viduushhakaH) = (m) clown, joker
विदेश (videsha) = foreign land
विदेशी (videshii) = foreigner
विद्धि (viddhi) = know for sure
विद्मः (vidmaH) = do we know
विद्महे (vidmahe) = ?
विद्यते (vidyate) = there is
विद्यनिपुणै (vidyanipuNai) = by the ace scholar Shankara (Plural is used for reverance)
विद्यया (vidyayaa) = (fem.instr.sing.) by knowledge
विद्या (vidyaa) = knowledge
विद्यात् (vidyaat.h) = you must know
विद्यातुरानां (vidyaaturaanaaM) = (poss.pl.) of people who are indulging in knowledge
विद्यानां (vidyaanaaM) = of all education
विद्यानिधिः (vidyaanidhiH) = the stock-pile of knowledge (here rAma)
विद्यामहं (vidyaamahaM) = shall I know
विद्यार्थिनी (vidyaarthinii) = (f) student
विद्यार्थी (vidyaarthii) = (m) student
विद्यालयः (vidyaalayaH) = (m) school
विद्यावान् (vidyaavaan.h) = a knowledgeable manor scholar
विद्युत्कन्दः (vidyut.hkandaH) = (m) incandescent bulb
विद्रोह (vidroha) = revolt
विद्रोहः (vidrohaH) = (m) rebellion
विद्वत् (vidvat.h) = scholar
विद्वत्त्व (vidvattva) = scholarliness
विद्वान् (vidvaan.h) = learned
विद्विषावहै (vidvishhaavahai) = may us not quarrel or hate
विधातृ (vidhaatRi) = the creator
विधान (vidhaana) = placing
विधानं (vidhaanaM) = (n) legislation
विधानं (vidhaanaM) = Arranging, disposing; Performing, making, doing, executing; Creation, creating; Ordinance, Sacred rule or precept, sacred injunction; Mode, manner; Wealth; Pain, agony, torment, distress;
विधानोक्तः (vidhaanoktaH) = according to scriptural regulation
विधि (vidhi) = ritual
विधिः (vidhiH) = (m) law, ritual
विधिदिष्टः (vidhidishhTaH) = according to the direction of scripture
विधिहीनं (vidhihiinaM) = without scriptural direction
विधीयते (vidhiiyate) = does take place
विधूत (vidhuuta) = moving
विधेम (vidhema) = make
विधेयात्मा (vidheyaatmaa) = one who follows regulated freedom
विध्वंस (vidhva.nsa) = destruction
विन (vina) = without
विनङ्क्ष्यसि (vina.nkShyasi) = you will be lost
विनद्य (vinadya) = vibrating
विनय (vinaya) = humility
विनयी (vinayii) = man with humility
विनशयसि (vinashayasi) = you destroy
विनश्यति (vinashyati) = falls back
विनश्यत्सु (vinashyatsu) = in the destructible
विना (vinaa) = without
विनामूल्य (vinaamuulya) = free, without cost
विनाश (vinaasha) = total destruction
विनाशं (vinaashaM) = destruction
विनाशः (vinaashaH) = destruction
विनाशाय (vinaashaaya) = for the annihilation
विनिग्रहः (vinigrahaH) = control
विनिन्दति (vinindati) = to scold
विनियतं (viniyataM) = particularly disciplined
विनियमः (viniyamaH) = (m) regulation
विनियमित (viniyamita) = regulated
विनियम्य (viniyamya) = regulating
विनियोगः (viniyogaH) = distribution (of various limbs, postures)
विनिर्मुक्ताः (vinirmuktaaH) = liberated
विनिवर्तन्ते (vinivartante) = are practiced to be refrained from
विनिवृत्त (vinivRitta) = disassociated
विनिश्चितैः (vinishchitaiH) = certain
विनिहंसि (viniha.nsi) = you kill
विनोद (vinoda) = humor
विनोदः (vinodaH) = (m) humour, joke
विनोदय (vinodaya) = divert/recreate(be happy)
विन्दति (vindati) = (6 pp) to find
विन्दते (vindate) = enjoys
विन्दामि (vindaami) = I have
विपणन (vipaNana) = marketing
विपणिः (vipaNiH) = market-place, mall
विपणी (vipaNii) = market
विपणी (vipaNii) = market
विपत्ति (vipatti) = calamity
विपरिवर्तते (viparivartate) = is working
विपरीत (vipariita) = inverted, contrary to rule, wrong
विपरीतं (vipariitaM) = the opposite
विपरीतकरणी (vipariitakaraNii) = the upside-down posture
विपरीतान् (vipariitaan.h) = in the wrong direction
विपरीतानि (vipariitaani) = just the opposite
विपर्यय (viparyaya) = inversion
विपर्ययेणाऽपि (viparyayeNaa.api) = by changing also
विपर्याय (viparyaaya) = a mistaken view


पाठ


1 2


सुभाषित


ये केचिद् दुःखिता लोके सर्वे ते स्वमुखेच्छया ।
ये केचिद् सुखिता लोके सर्वे तेऽन्यसुखेच्छया ॥
Some people are unhappy becuase they long for something they do not have. Those who are lucky to get what they long for are still unhappy becuase now they long for what others have.


पठन -> मनन -> स्मरण -> आत्मसात


Today, we will begin to study Purana for 14 days.

We will start with Agni Purana.

अग्निपुराणम्/अध्यायः ३७३

This chapter talks about Asana, Pranayama and Pratyahara

 

अग्निरुवाच
आसनं कमलाद्युक्तं तद्‌बद्‌ध्वा चिन्तयेत्परं ।
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनामात्मनः ।। ३७३.१ ।।

नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं ।
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।। ३७३.२ ।।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।
समकायशिरग्रीवं धारयन्नचलं स्थिरः ।। ३७३.३ ।।

सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् ।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ।। ३७३.४ ।।

उरुभ्यामुपरिस्थाप्य बाहू तिर्य्यक् प्रयत्नतः ।
दक्षिणं करपृष्ठञ्च न्यसेद्वामतलोपरि ।। ३७३.५ ।।

उन्नम्य शनकैर्वक्त्त्रं मुखं विष्टभ्य चाग्रतः ।
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं ।। ३७३.६ ।।

नासिकापुटमङ्गुल्या पीड्यैव च परेण च ।
औदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ।। ३७३.७ ।।

बाह्येन वायुना देहं दृतिवत् पूरयेद्यथा ।
तथा पूर्णश्च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ।। ३७३.८ ।.

न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ।
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ।। ३७३.९ ।।

कन्यकः सकृदुद्‌घातः स वै द्वादशमात्रिकः ।
मध्यमश्च द्विरुद्‌घातश्चतुर्विंशतिमात्रिकः ।। ३७३.१० ।।

उत्तमश्च त्रिरुद्‌घातः षट्‌त्रिंशत्तालमात्रिकः ।
स्वेदकम्पाभिघातानां जननश्चोत्तमोत्तमः ।। ३७३.११ ।।

अजितान्नारुहेद्‌भूमिं हिक्काश्वासादयस्तथा ।
जिते प्राणे स्वल्पदोषविण्मूत्रादि प्रजायते ।। ३७३.१२ ।।

आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ।। ३७३.१३ ।।

जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः ।
इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं ।। ३७३.१४ ।।

ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च ।
इन्द्रियांश्च विनिर्जित्य सर्वमेव जितं भवेत् ।। ३७३.१५ ।।

इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ।। ३७३.१६ ।।

शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः ।
मनश्च सारथिः प्रोक्तः प्राणायामः कशः स्मृतः ।। ३७३.१७ ।।

ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः ।
शनैर्निश्चलतामेति प्राणायामैकसंहितम् ।। ३७३.१८ ।।

जलविन्दुं कुशाग्रेण मासे मासे पिवेत्तु यः ।
संवत्सरशतं साग्रं प्राणायामश्च तत्समः ।। ३७३.१९ ।।

इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।
आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते ।। ३७३.२० ।।

उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि ।
भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ।। ३७३.२१ ।।

इत्यादिमहापुराणे आग्नेये आसनप्राणायामप्रत्याहारा नाम त्रिसप्तत्यधिकत्रिशततमोऽध्यायः ॥

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us