संस्कृत गोवीथि : : गव्य ३६ (शंकराचार्य विशेष)

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya36तत्ज्ञानं प्रशमकरं यदिन्द्रियाणां
तत्ज्ञेयं यदुपनिषत्सुनिश्चितार्थम्।
ते धन्या भुवि परमार्थनिश्चितेहाः
शेषास्तु भ्रमनिलये परिभ्रमंतः ॥१॥

वह ज्ञान है जो इन्द्रियों की चंचलता को शांत कर दे, वह जानने योग्य है जो उपनिषदों द्वारा निश्चित किया गया अर्थ है। इस पृथ्वी पर वे धन्य हैं परमार्थ ही जिनका निश्चित उद्देश्य है बाकी लोग तो इस मोह संसार में भ्रमण ही करते हैं ॥१॥

That is knowledge, which quietens the senses. That is to be known, which is finally determined by Upanishads. Blessed are those who have decided to search for Truth, others are just wandering in the delusion. ॥1॥

धन्याष्टकम्

—————————————-
शब्द सिन्धु
—————————————-
शरद् (sharad.h) = autumn
शरदः (sharadaH) = (autumnal seasons) years
शरीर (shariira) = body (neut)
शरीरं (shariiraM) = body
शरीरमाद्यं (shariiramaadyaM) = body + the beginning
शरीरस्थं (shariirasthaM) = situated within the body
शरीरस्थः (shariirasthaH) = dwelling in the body
शरीराणि (shariiraaNi) = bodies
शरीरिणः (shariiriNaH) = of the embodied soul
शरीरे (shariire) = in the body
शर्करा (sharkaraa) = (f) sugar
शर्म (sharma) = grace
शलभ (shalabha) = a locust
शलभः (shalabhaH) = (m) grasshopper
शलभासन (shalabhaasana) = the locust posture
शलाका (shalaakaa) = a small twig (in this case, like an eye-pencil)
शल्यः (shalyaH) = (m) porcupine
शल्यकारः (shalyakaaraH) = (m) surgeon
शल्यचिकित्सकः (shalyachikitsakaH) = (m) surgeon
शव (shava) = cadaver
शवपेतिका (shavapetikaa) = (f) coffin
शवासन (shavaasana) = the corpse posture
शश (shasha) = rabbit
शशः (shashaH) = (m) rabbit
शशाङ्क (shashaa.nka) = moon
शशाङ्कः (shashaa.nkaH) = the moon
शशि (shashi) = moon
शशिसूर्ययोः (shashisuuryayoH) = of the moon and the sun
शशी (shashii) = the moon
शश्वच्छान्तिं (shashvachchhaantiM) = lasting peace
शष्टष्टक (shashhTashhTaka) = 6th and 8th from each other
शष्ट्यांश (shashhTyaa.nsha) = A varga. The 60th Harmonic Chart. Used in cases of delineation of twins
शस्त्र (shastra) = weapon
शस्त्रं (shastraM) = weapon
शस्त्रपाणयः (shastrapaaNayaH) = those with weapons in hand
शस्त्रपूताः (shastrapuutaaH) = having become holy by (strike of) weapon
शस्त्रभृतां (shastrabhRitaaM) = of the carriers of weapons
शस्त्रसम्पाते (shastrasampaate) = in releasing his arrows
शस्त्राणि (shastraaNi) = weapons
शफ़री (shafarii) = a very small fish
शांतमूर्तिम् (shaa.ntamuurtim.h) = the personification of peace or unruffled benign-looking
शांतिः (shaa.ntiH) = peace
शाकाहार (shaakaahaara) = macrobiotic, vegetarian
शाकिणी (shaakiNii) = the goddess in vishuddha chakra
शाख (shaakha) = branch
शाखं (shaakhaM) = branches
शाखा (shaakhaa) = (fem) branch
शाखाः (shaakhaaH) = branches
शाटिका (shaaTikaa) = (f) saree
शाधि (shaadhi) = just instruct
शान्त (shaanta) = the sentiment of happiness, peace, pleasure
शान्तः (shaantaH) = peaceful
शान्तरजसं (shaantarajasaM) = his passion pacified
शान्ति (shaanti) = calmness
शान्तिं (shaantiM) = peace
शान्तिः (shaantiH) = peace
शान्त्यरूपं (shaantyaruupaM) = the letter `shA’+ANTYARUPAM , having this form in the end
शाम्भवी (shaambhavii) = related to Shiva who is known as shambhu

————————-
पाठ
————————–

1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते।
प्रकृतिं यान्ति भूतानि|
प्रत्यक्षदृष्टे न तु मानमन्यत्|
प्रभुर्विभु: स्यात्।
प्रभोरिच्छा बलीयसी।
प्रमाणम् अन्त:करणप्रवृत्तय:|

————————–
सुभाषित
————————–

विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय |
खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय ||

A bad person uses his knowledge for (empty) argumentations, his wealth for egotistic actions, and his power for harming others. The opposite is true concerning a good person: He uses his knowledge, wealth, and power for providing to others knowledge, financial help, and protection, respectively. एक खराब व्यक्ति अपने ज्ञान कामों के लिए (खाली) argumentations, अपनी संपदा से अहंकारी कार्यों के लिए बिजली पहुंचा और उनके अन्य है । विपरीत यह सच के बारे में एक अच्छा व्यक्ति: उन्होंने उपयोगों अपने ज्ञान, संपत्ति, और शक्ति को उपलब्ध कराने के लिए अन्य २ाान, वित्तीय सहायता और संरख्रण, क्रमश:

————————–
पठन -> मनन -> स्मरण -> आत्मसात
————————–

मूल श्लोकः

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता।।14.4।।

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम्।।14.5।।

Sanskrit Commentary By Sri Shankaracharya

।।14.4।। –,देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय? मूर्तयः देहसंस्थानलक्षणाः मूर्छिताङ्गावयवाः मूर्तयः संभवन्ति याः? तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता।।के गुणाः कथं बध्नन्तीति? उच्यते –,

।।14.5।। — सत्त्वं रजः तमः इति एवंनामानः। गुणाः इति पारिभाषिकः शब्दः? न रूपादिवत् द्रव्याश्रिताः गुणाः। न च गुणगुणिनोः अन्यत्वमत्र विवक्षितम्। तस्मात् गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रति अविद्यात्मकत्वात् क्षेत्रज्ञं निबध्नन्तीव। तम् आस्पदीकृत्य आत्मानं प्रतिलभन्ते इति निबध्नन्ति इति उच्यते। ते च प्रकृतिसंभवाः भगवन्मायासंभवाः निबध्नन्ति इव हे महाबाहो? महान्तौ समर्थतरौ आजानुप्रलम्बौ बाहू यस्य सः महाबाहुः? हे महाबाहो देहे शरीरे देहिनं देहवन्तम् अव्ययम्? अव्ययत्वं च उक्तम् अनादित्वात् (गीता 13.31) इत्यादिश्लोकेन। ननु देही न लिप्यते इत्युक्तम्। तत कथम् इह निबध्नन्ति इति अन्यथा उच्यते परिहृतम् अस्माभिः इवशब्देन निबध्नन्ति इव इति।।तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते –,

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us