संस्कृत गोवीथि : : गव्य ३४ (शंकराचार्य विशेष)

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya34

सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम्
अभावात्सर्वभावानां देहस्य चात्मना कुतः॥

When the whole universe, movable and immovable, is known to be Self, and thus the existence of everything else is negated, where is then any room to say that the body is Self?

अपरोक्षानुभूति


शब्द सिन्धु


प्रविभक्तानि (pravibhaktaani) = are divided
प्रविलीयते (praviliiyate) = merges entirely
प्रविवासनं (pravivaasanaM) = deportation
प्रविश् (pravish.h) = to enter
प्रविश (pravisha) = enter
प्रविशन्ति (pravishanti) = enter
प्रविस्तरम् (pravistaram.h) = extensively
प्रवीण (praviiNa) = expert
प्रवीणः (praviiNaH) = (m) proficient
प्रवृत्तः (pravRittaH) = engaged
प्रवृत्ति (pravRitti) = tendancy, practice
प्रवृत्तिं (pravRittiM) = mission
प्रवृत्तिः (pravRittiH) = activity
प्रवृत्ते (pravRitte) = while about to engage
प्रवृद्धः (pravRiddhaH) = great
प्रवृद्धाः (pravRiddhaaH) = developed
प्रवृद्धे (pravRiddhe) = developed
प्रवृध् (pravRidh.h) = to grow fast
प्रवेगः (pravegaH) = (m) velocity
प्रवेष्टुं (praveshhTuM) = to enter into
प्रव्यथित (pravyathita) = perturbed
प्रव्यथितं (pravyathitaM) = perturbed
प्रव्यथिताः (pravyathitaaH) = perturbed
प्रशस्ते (prashaste) = in bona fide
प्रशान्त (prashaanta) = unagitated
प्रशान्तं (prashaantaM) = at rest or passionless
प्रशान्तस्य (prashaantasya) = who has attained tranquillity by such control over the mind
प्रशासकः (prashaasakaH) = (m) administrator
प्रशुल्कं (prashulkaM) = (n) tariff
प्रश्ण (prashNa) = Horary Astrology. The word means question or query
प्रश्तराष्टकवर्ग (prashtaraashhTakavarga) = Planetary spreadsheet of points used in transits and predictions
प्रश्नं (prashnaM) = question
प्रश्वास (prashvaasa) = expiration
प्रसक्ताः (prasaktaaH) = attached
प्रसक्तानां (prasaktaanaaM) = for those who are attached
प्रसङ्ग (prasa.nga) = event, happenning, incidence
प्रसङ्गेन (prasa.ngena) = because of attachment
प्रसन्नचेतसः (prasannachetasaH) = of the happy-minded
प्रसन्नम् (prasannam.h) = with pleasant, satisfied look


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

पयोपि शौण्डिनीहस्ते वारुणीत्यभिधीयते।

परस्य दण्डेन अपरस्य ताडनम्।

परिचये दोषा न छाद्यन्ते|

पात्रानुरूपं दानम्|

पावको लोहसङ्गेन मुद्गरैरभिहन्यते।


सुभाषित


अपराद्धांस्तु सुस्निग्धान् स्नेहोक्त्या मानदानत:।
साधयेद् भेददण्डाभ्यां यथायोगेन चापरान्॥

Offended friends should be reconciled by honouring and gifts and kind words; others should be won over by the proper employment of the policy of alienation or bribery or gift.


पठन -> मनन -> स्मरण -> आत्मसात


For next few days, we will focus on शंकर भाष्य

मूल श्लोकः

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते।।13.13।।

Sanskrit Commentary By Sri Shankaracharya

।।13.13।। –,ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि। किं फलं तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय आह — यत् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते? न पुनः म्रियते इत्यर्थः। अनादिमत् आदिः अस्य अस्तीति आदिमत्? न आदिमत् अनादिमत् किं तत् परं निरतिशयं ब्रह्म? ज्ञेयम् इति प्रकृतम्।।अत्र केचित् अनादि मत्परम् इति पदं छिन्दन्ति? बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात् इति। अर्थविशेषं च दर्शयन्ति — अहं वासुदेवाख्या परा शक्ितः यस्य तत् मत्परम् इति। सत्यमेवमपुनरुक्तं स्यात्? अर्थः चेत् संभवति। न तु अर्थः संभवति? ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् न सत्तन्नासदुच्यते इति। विशिष्टशक्ितमत्त्वप्रदर्शनं विशेषप्रतिषेधश्च इति विप्रतिषिद्धम्। तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः।।अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह — न सत् तत् ज्ञेयमुच्यते इति न अपि असत् तत् उच्यते।।

ननु महता परिकरबन्धेन कण्ठरवेण उद्धुष्य ज्ञेयं प्रवक्ष्यामि इति? अननुरूपमुक्तं न सत्तन्नासदुच्यते इति। न? अनुरूपमेव उक्तम्। कथम् सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति (बृह0 उ0 4।4।22) अस्थूलमनणु (बृह0 उ0 3।3।8) इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते? न इदं तत् इति? वाचः अगोचरत्वात्।।ननु न तदस्ति? यद्वस्तु अस्तिशब्देन नोच्यते। अथ अस्तिशब्देन नोच्यते? नास्ति तत् ज्ञेयम्। विप्रतिषिद्धं च — ज्ञेयं तत् ? अस्तिशब्देन नोच्यते इति च। न तावन्नास्ति? नास्तिबुद्ध्यविषयत्वात्।।ननु सर्वाः बुद्धयः अस्तिनास्तिबुद्ध्यनुगताः एव। तत्र एवं सति ज्ञेयमपि अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्? नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्। न? अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात्। यद्धि इन्द्रियगम्यं वस्तु घटादिकम्? तत् अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्? नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्। इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वात् न घटादिवत् उभयबुद्ध्यनुगतप्रत्ययविषयम् इत्यतः न सत्तन्नासत् इति उच्यते।।

यत्तु उक्तम् — विरुद्धमुच्यते? ज्ञेयं तत् न सत्तन्नासदुच्यते इति — न विरुद्धम्? अन्यदेव तद्विदितादथो अविदितादधि (के0 उ0 1।3) इति श्रुतेः। श्रुतिरपि विरुद्धार्था इति चेत् — यथा यज्ञाय शालामारभ्य यद्यमुष्िमँल्लोकेऽस्ति वा न वेति (तै0 सं0 6।1।1) इत्येवमिति चेत्? न विदिताविदिताभ्यामन्यत्वश्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्वात् यद्यमुष्मिन् इत्यादि तु विधिशेषः अर्थवादः। उपपत्तेश्च सदसदादिशब्दैः ब्रह्म नोच्यते इति। सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः? श्रूयमाणश्च श्रोतृभिः? जातिक्रियागुणसंबन्धद्वारेण संकेतग्रहणसव्यपेक्षः अर्थं प्रत्याययति न अन्यथा? अदृष्टत्वात्। तत् यथा — गौः अश्वः इति वा जातितः? पचति पठति इति वा क्रियातः? शुक्लः कृष्णः इति वा गुणतः? धनी गोमान् इति वा संबन्धतः। न तु ब्रह्म जातिमत्? अतः न सदादिशब्दवाच्यम्। नापि गुणवत्? येन गुणशब्देन उच्येत? निर्गुणत्वात्। नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् निष्कलं निष्क्रियं शान्तम् (श्वे0 उ0 6।19) इति श्रुतेः। न च संबन्धी? एकत्वात्। अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तम् यतो वाचो निवर्तन्ते (तै0 उ0 2।4।9) इत्यादिश्रुतिभिश्च।।सच्छब्दप्रत्ययाविषयत्वात् असत्त्वाशङ्कायां ज्ञेयस्य सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्कानिवृत्त्यर्थमाह –,

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us