संस्कृत गोवीथि : : गव्य ३३ (शंकराचार्य विशेष)

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya33

कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः
तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च॥

Also those persons who are only clever in discussing about Reality but have no realisation, and are very much attached to worldly pleasures, are born and die again and again in consequence of their ignorance.

अपरोक्षानुभूति


शब्द सिन्धु


नदीनां (nadiinaaM) = of the rivers
ननन्दा (nanandaa) = (f) husband’s or wife’s sister
ननु (nanu) = really
नन्दः (nandaH) = nanda
नन्दति (nandati) = revels
नन्दत्येव (nandatyeva) = nandati+eva, revels alone/revels indeed
नन्दन (nandana) = child
नपुंसकं (napu.nsakaM) = neuter
नभः (nabhaH) = the sky
नभःस्पृशं (nabhaHspRishaM) = touching the sky
नभस्तल (nabhastala) = sky
नम् (nam.h) = to salute
नमः (namaH) = a salute
नमति (namati) = to bow
नमस्कार (namaskaara) = Salutation
नमस्कारनीचमनी (namaskaaraniichamanii) = Salutation to evil minded
नमस्कुरु (namaskuru) = offer obeisances
नमस्कृत्वा (namaskRitvaa) = offering obeisances
नमस्ते (namaste) = offering my respects unto You
नमस्यन्तः (namasyantaH) = offering obeisances
नमस्यन्ति (namasyanti) = are offering respects
नमामि (namaami) = I bow
नमाम्यहम् (namaamyaham.h) = namAmi+ahaM, bow+I
नमेरन् (nameran.h) = they should offer proper obeisances
नमो (namo) = salutation
नम्य (namya) = (adj) bendable
नयन (nayana) = eye
नयनं (nayanaM) = eyes
नयेत् (nayet.h) = must bring under
नर (nara) = Man
नरः (naraH) = a man


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

नास्ति गतिश्रमो यानवताम्।

नास्ति बुद्धिमतां शत्रु:।

निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।

निर्वाणदीपे किमु तैलदानम्?


सुभाषित


रूपयौवनसंपन्ना: विशालकुलसंभवा: |
विद्याहीना: न शोभन्ते निर्गन्धा: किंशुका: इव ||

Those who are born in a great family and are handsome and young, but do not possess any knowledge, are like a beautiful flower without fregnance.


पठन -> मनन -> स्मरण -> आत्मसात


For next few days, we will focus on शंकर भाष्य

मूल श्लोकः

श्री भगवानुवाच

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।

Sanskrit Commentary By Sri Shankaracharya

।।15.1।। — ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्त्वाच्च ऊर्ध्वम् उच्यते ब्रह्म अव्यक्तं मायाशक्तिमत्? तत् मूलं अस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलः। श्रुतेश्च — ऊर्ध्वमूलोऽर्वाक्शाख एषोऽश्वत्थः सनातनः (क0 उ0 2।6।1) इति। पुराणे च — अव्यक्तमूलप्रभवस्तस्यैवानुग्रहोच्छ्रितः। बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः।।महाभूतविशाखश्च विषयैः पत्रवांस्तथा। धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः।।आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः। एतद्ब्रह्मवनं चैव ब्रह्माचरति नित्यशः।।एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना। ततश्चात्मरतिं प्राप्य तस्मान्नावर्तते पुनः।। इत्यादि। तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् अधःशाखं महदहंकारतन्मात्रादयः शाखा इव अस्य अधः भवन्तीति सोऽयं अधःशाखः? तम् अधःशाखम्। न श्वोऽपि स्थाता इति अश्वत्थः तं क्षणप्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्ति अव्ययं संसारमायायाः अनादिकालप्रवृत्तत्वात् सोऽयं संसारवृक्षः अव्ययः? अनाद्यन्तदेहादिसंतानाश्रयः हि सुप्रसिद्धः? तम् अव्ययम्। तस्यैव संसारवृक्षस्य इदम् अन्यत् विशेषणम् — छन्दांसि यस्य पर्णानि? छन्दांसि च्छादनात् ऋग्यजुःसामलक्षणानि यस्य संसारवृक्षस्य पर्णानीव पर्णानि। यथा वृक्षस्य परिरक्षणार्थानि पर्णानि? तथा वेदाः संसारवृक्षपरिरक्षणार्थाः? धर्माधर्मतद्धेतुफलप्रदर्शनार्थत्वात्। यथाव्याख्यातं संसारवृक्षं समूलं यः तं वेद सः वेदवित्? वेदार्थवित् इत्यर्थः। न हि समूलात् संसारवृक्षात् अस्मात् ज्ञेयः अन्यः अणुमात्रोऽपि अवशिष्टः अस्ति इत्यतः सर्वज्ञः सर्ववेदार्थविदिति समूलसंसारवृक्षज्ञानं स्तौति।।तस्य एतस्य संसारवृक्षस्य अपरा अवयवकल्पना उच्यते –,

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us