संस्कृत गोवीथि : : गव्य ३२ (शंकराचार्य विशेष)

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya32

भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत्॥

A person who meditates upon a thing with great assiduity and firm conviction, becomes that very thing. This may be understood from the illustration of the wasp and the worm. [According to folk wisdom, when a wasp catches an insect and takes it back to its hole, the insect becomes so terrorised that it constantly thinks about its predator to the point where it actually transforms itself into a wasp. The same analogy applies to a person who meditates on Reality with all his mind and eventually ends up becoming Reality.]

अपरोक्षानुभूति


शब्द सिन्धु


इन्धन (indhana) = fuel
इमं (imaM) = (from idaM) this
इमाः (imaaH) = all these
इमान् (imaan.h) = these
इमे (ime) = these
इमौ (imau) = these
इयं (iyaM) = this
इव (iva) = just like or as if
इशत् (ishat.h) = a little
इषुभिः (ishhubhiH) = with arrows
इष्ट (ishhTa) = of all desirable things
इष्टं (ishhTaM) = leading to heaven
इष्टाः (ishhTaaH) = palatable
इष्टान् (ishhTaan.h) = desired
इष्टिका (ishhTikaa) = (f) brick
इष्ट्वा (ishhTvaa) = worshiping
इह (iha) = here
इहैव (ihaiva) = in the present body
इक्षुः (ikShuH) = sugarcane
इक्ष्वाकवे (ikShvaakave) = unto King Iksvaku
ईदृशं (iidRishaM) = of this nature
ईदृषं (iidRishhaM) = like this
ईर्ष्या (iirshhyaa) = (f) jealousy
ईश (iisha) = God
ईशं (iishaM) = Lord Siva
ईशावास्यं (iishaavaasyaM) = inhabited or manifested by the Master
ईश्वर (iishvara) = lord, the capable (here)
ईश्वरं (iishvaraM) = the Supersoul
ईश्वरः (iishvaraH) = the Supreme Lord
ईश्वरप्राणिधान (iishvarapraaNidhaana) = attentiveness to god
ईह् (iih.h) = to wish
ईहते (iihate) = he aspires
ईहन्ते (iihante) = they desire
ईहा (iihaa) = wish
ईक्ष् (iikSh.h) = to see
ईक्षण (iikShaNa) = seeing


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

Learn and use them

न पुष्पार्थी सिञ्चति शुष्कतरुम्।

न मूर्खजनसम्पर्क: सुरेन्द्रभवनेष्वपि।

न व्यापारशतेनापि शुकवत्पाठ्यते बक:।

नक्र: स्वस्थानमासाद्य गजेन्द्रमपि कर्षति।

नास्ति अर्थिनो गौरवम्


सुभाषित


जलान्तश्चन्द्रचपलं जीवनं खलु देहिनाम् |
तथाविधिमिति त्वाशाश्वत्कल्याणमाचरेत् ||

Life of a man is like a shaky reflection of moon in the water (is very short, and unstable). Knowing this, humans should always keep on doing a long lasting work that benefits the society.


पठन -> मनन -> स्मरण -> आत्मसात


कौपीन पंचकम्
Five Stanzas on the wearer of loin-cloth

वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकमन्तःकरणे चरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १॥
Roaming ever in the grove of Vedanta,
Ever pleased with his beggar’s morsel,
Wandering onward, his heart free from sorrow,
Blest indeed is the wearer of the loin-cloth . (1)

मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः ।
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ २॥
Sitting at the foot of a tree for shelter,
Eating from his hands his meagre portion,
Spurning wealth like a patched-up garment,
Blest indeed is the wearer of the loin-cloth . (2)

स्वानन्दभावे परितुष्टिमन्तः
सुशान्तसर्वेन्द्रियवृत्तिमन्तः ।
अहर्निशं ब्रह्मसुखे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥
Satisfied fully by the Bliss within him,
Curbing wholly the cravings of his senses,
Delighting day and night in the bliss of Brahman,
Blest indeed is the wearer of the loin-cloth . (3)

देहादिभावं परिवर्तयन्तः
स्वात्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४॥
Witnessing the changes of mind and body,
Naught but the Self within him beholding,
Heedless of outer, of inner, of middle,
Blest indeed is the wearer of the loin-cloth . (4)

ब्रह्माक्षरं पावनमुच्चरन्तो
ब्रह्माहमस्मीति विभावयन्तः ।
भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५॥
Chanting Brahman, the word of redemption,
Meditating only on `I am Brahman’,
Living on alms and wandering freely,
Blest indeed is the wearer of the loin-cloth . (5)

॥ इति श्रीमद् शङ्कराचार्यकृत कौपीन पञ्चकं सम्पूर्णम् ॥
source: `Self-Knowledge’ of Adi
Sankaracharya, by Swami Nikhilananda,
Ramakrishna Math, Madras (1967)
(From appendix on miscellaneous stotras).
Encoded and proofread by P . P . Narayanaswami at swami at math.mun.ca

 

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us