संस्कृत गोवीथि : : गव्य २६ (साहित्य विशेष)

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya27

There is famous सूक्ति among Sanskrit Scholar which is attributed to मल्लिनाथ| मल्लिनाथ accepted that :

मेघे माघे गतं वयः |

Now, if you don’t know contexual informaiton about this sentenc like who Magh is or who uttered this sentence, it still stays true.

The literal non-contextual meaning is: The cloudy chilling winter cold of Magh month is potent enough to kill the person.

But since this sentence has context, it is totally different meaning:

अर्थात् कालिदासस्य मेघदूतखण्डकाव्यं तथा माघस्य शिशुपालवधमहाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्। कालिदाससदृशं हि गण्यते माघः पण्डितैः। अस्ति च अपरा उक्तिः माघस्य प्रशस्तिप्रकटने।

माघ (शिशुपालवधम्‌) और मेघदूतम्‌ पर काम करते हुए पूरी आयु निकल गई|

Such is the importance of the context while reading any linguistic material.


शब्द सिन्धु


धनुर्धरः (dhanurdharaH) = the carrier of the bow and arrow
धनुष (dhanushha) = The Zodiacal sign Sagittarius
धनुषं (dhanushhaM) = bow
धनुषा (dhanushhaa) = thro’bow
धन्यः (dhanyaH) = are praiseworthy
धमनि (dhamani) = a layer within a nadi allowing for the passage of energy
धरं (dharaM) = wearing
धरणि (dharaNi) = earth
धरति (dharati) = to wear
धरयेत् (dharayet.h) = bears
धर्ताऽसि (dhartaa.asi) = are the bearer or support
धर्म (dharma) = religion
धर्मं (dharmaM) = doctrines
धर्मः (dharmaH) = (masc.nom.sing.)(roughly)religion; life-code; way of good living;duty
धर्मचारिणी (dharmachaariNii) = a wife or or a chaste virtuous wife
धर्मचारिन् (dharmachaarin) = (adj) practicing virtue, observing the law, virtuous
धर्मतन्त्रं (dharmatantraM) = (n) theocracy
धर्मनिरपेक्षता (dharmanirapekShataa) = (f) secularism
धर्मपत्नी (dharmapatnii) = respectable address for wife, wife from prescribed vedic rituals
धर्मसाधनं (dharmasaadhanaM) = the means for doing one’s duty
धर्मस्य (dharmasya) = occupation
धर्मक्षेत्रे (dharmakShetre) = in the place of pilgrimage
धर्मांतर (dharmaa.ntara) = proselytization
धर्मात्मा (dharmaatmaa) = righteous
धर्मान्धः (dharmaandhaH) = (m) fundamentalist
धर्मार्थं (dharmaarthaM) = For the sake of dharma
धर्माविरुद्धः (dharmaaviruddhaH) = not against religious principles
धर्मे (dharme) = religion
धर्मेणहीनाः (dharmeNahiinaaH) = bereft of dharma or duty
धर्म्यं (dharmyaM) = as a religious duty
धर्म्याणि (dharmyaaNi) = religious (used in plural )
धर्म्यात् (dharmyaat.h) = for religious principles
धर्म्विरहीत (dharmvirahiita) = adj. irreligious
धवल (dhavala) = white
धसञ्जय (dhasaJNjaya) = a vital air that stays in the body after death
धाता (dhaataa) = supporter
धातारं (dhaataaraM) = the maintainer
धातारम् (dhaataaram.h) = the creator
धातु (dhaatu) = verb
धात्री (dhaatrii) = (f) nurse
धान्य (dhaanya) = grain
धाम (dhaama) = one who has the abode
धामन् (dhaaman.h) = (n) lustre
धारणा (dhaaraNaa) = concentration
धारयते (dhaarayate) = one sustains
धारयन् (dhaarayan.h) = considering
धारयामि (dhaarayaami) = sustain
धारा (dhaaraa) = (fem) rain
धारिणि (dhaariNi) = wearer
धार्तराष्ट्रस्य (dhaartaraashhTrasya) = for the son of Dhritarashtra
धार्तराष्ट्राः (dhaartaraashhTraaH) = the sons of Dhritarashtra
धार्तराष्ट्राणां (dhaartaraashhTraaNaaM) = of the sons of Dhritarashtra
धार्तराष्ट्रान् (dhaartaraashhTraan.h) = the sons of Dhritarashtra
धार्मिकम् (dhaarmikam.h) = the religious one


पाठ


1 2 3


सुभाषित


योजनानां सहस्त्रं तु शनैर्गच्छेत् पिपीलिका |
आगच्छन् वैनतेयोपि पदमेकं न गच्छति ||

Even a tiny creature such as ant can move ahead miles together if it keeps on walking consistently. But if a Eagle doesn’t decide to leave it’s place then it can’t move even an inch ahead!! suBAshitkAr wants to stress that only having the capability will not do. One should also have the “Will” to achieve the goal. And thus with a strong will an ant (With inferior capabilities) can keep on moving ahead, but the eagle (With much more superior capabilities) – without any efforts can’t even dream to reach near it’s goal! Notice suBAshita No. 37 which has similar meaning.


पठन/स्मरण


शिशुपालवध & धर्म

धरति लोकान ध्रियते पुण्यात्मभि: इति वा|

Something that embodies the whole universe or the Noble men that is “Dharma”.

शिशुपालवध से

युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्याजामसंभवा मुदः ॥ १.२३ ॥

———

सर्ग ६

अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ।। ६.१ ।।

नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजं ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ।। ६.२ ।।

विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजं ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ।। ६.३ ।।

तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।
गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ।। ६.४ ।।

स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ।। ६.५ ।।

स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।
निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशं ।। ६.६ ।।

रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः ।। ६.७ ।।

प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ।। ६.८ ।।

मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ।। ६.९ ।।

समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।
अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ।। ६.१० ।।

इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ।। ६.११ ।।

सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू मम न स्ॐअनसौ मनसो मुदे ।। ६.१२ ।।

इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ।। ६.१३ ।।

वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ।। ६.१४ ।।

अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ।। ६.१५ ।।

कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ।। ६.१६ ।।

रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ।। ६.१७ ।।

त्यजति कष्टामसावचिरादसून्विरहवेदनयेत्यघशङ्गिभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ।। ६.१८ ।।

न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ।। ६.१९ ।।

मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ।। ६.२० ।।

अरुणिताखिशैलवना मुहुर्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियं ।। ६.२१ ।।

रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ।। ६.२२ ।।

दलितक्ॐअलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ।। ६.२३ ।।

निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ।। ६.२४ ।।

स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरं ।। ६.२५ ।।

गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ।। ६.२६ ।।

अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकं ।
धुततनुर्वलयस्य पय्ॐउचः शबलिमा बलिमानमुषो वपुः ।। ६.२७ ।।

द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ।। ६.२८ ।।

पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ।। ६.२९ ।।

प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ।। ६.३० ।।

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us