Sacred Plants Series Part 1: Udumbara

Nisarg Joshi

Sacred Plants

Udumbara

Life@अउदुम्बरेण…

Grow, worship and get blessed by this divine tree.

Do read Atharva Veda – Book 19 – Hymn 31. Worship mighty Udumbara.

अउदुम्बरेण मणिना पुष्टिकामाय वेधसा |
पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत् ||1||
यो नो अग्निर् गार्हपत्यः पशूनाम् अधिपा असत् |
अउदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ||2||
करीषिणीं फलवतीं स्वधाम् इरां च नो गृहे |
अउदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ||3||
यद् द्विपाच् च चतुष्पाच् च यान्य् अन्नानि ये रसाः |
गृह्णे ‘हं त्व् एषां भूमानं बिभ्रद् अउदुम्बरं मणिम् ||4||
पुष्टिं पशूनाम् परि जग्रभाहं चतुष्पदां द्विपदां यच् च धान्यम् |
पयः पशूनां रसम् ओषधीनां बृहस्पतिः सविता मे नि यछात् ||5||
अहं पशूनाम् अधिपा असानि मयि पुष्टं पुष्टपतिर् दधातु |
मह्यम् अउदुम्बरो मणिर् द्रविणानि नि यछतु ||6||
उप मौदुम्बरो मणिः प्रजया च धनेन च |
इन्द्रेण जिन्वितो मणिर् आ मागन्त् सह वर्चसा ||7||
देवो मणिः सपत्नहा धनसा धनसातये |
पशोर् अन्नस्य भूमानं गवां स्फातिं नि यछतु ||8||
यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे |
एवा धनस्य मे स्फातिम् आ दधातु सरस्वती ||9||
आ मे धनं सरस्वती पयस्फातिं च धान्यम् |
सिनीवाल्य् उपा वहाद् अयं चौदुम्बरो मणिः ||10||
त्वं मणीणाम् अधिपा वृषासि त्वयि पुष्टं पुष्टपतिर् जजान |
त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वम् अस्मत् सहस्वाराद् आराद् अरातिम् अमतिं क्षुधं च ||11||
ग्रामणीर् असि ग्रामणीर् उत्थाय अभिषिक्तो ‘भि मा सिञ्च वर्चसा |
तेजो ‘सि तेजो मयि धारयाधि रयिर् असि रयिं मे धेहि ||12||
पुष्टिर् असि पुष्ट्या मा सम् अङ्ग्धि गृहमेधी गृहपतिं मा कृणु |
अउदुम्बरः स त्वम् अस्मासु धेहि रयिं च नः सर्ववीरं नि यछ रायस् पोषाय प्रति मुञ्चे अहं त्वाम् ||13||
अयम् अउदुम्बरो मणिर् वीरो वीराय बध्यते |
स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरम् नि यछात् ||14||

अथर्ववेद: काण्डं 19 | 31


Research


Udumbara (Ficus glomerata Roxb.): a medico-historical review.

https://www.ncbi.nlm.nih.gov/pubmed/19569451

Udumbara is well known drug for its use since ancient times. Atharvaveda considers this as a divine plant and much used in religious sacrifice. It is also called as Yajñodumbara. It grows abundantly in all parts of India. In Ayurveda bark, leaves and unripe fruits etc. are used externally and internally to cure many diseases like Pravahika (Dysentery), Pradara (Menorrhagia), Raktapitta (Haemoptysis) etc. Thus its medico-historical importance and other details have been presented in this article.

Udumbar_1

Read more here: http://www.ccras.nic.in/sites/default/files/viewpdf/jimh/BIIHM_2007/29%20to%2044.pdf

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us