Vedic Panchayatan : Worship of Five Devata

Nisarg Joshi

DEvata

This post is about set of 5 Sukta(s) of Atharva Veda . In this set, there is a प्रार्थना/Prayer/worship to 5 Devata and there is invocation for शुध्धि |  In Smarta Tradition, there is a panchayatan puja. It is worship of five deities. They are :

 

|| शिव, विष्णु, सूर्य, दुर्गा, गणेश ||

This note is not about Smarta Puja but understanding these 5 Sukta(s) of Atharva Veda.

अथर्वेद

ऋषि अथर्वा | देवता  : अग्नि:, वायु: सूर्य:, चन्द्र:, आप:

(२,१९.१अ) अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।१ । ।
(२,१९.२अ) अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।२ । ।
(२,१९.३अ) अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।३ । ।
(२,१९.४अ) अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।४ । ।
(२,१९.५अ) अग्ने यत्ते तेजस्तेन तं अतेजसं कृणु योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।५ । ।
(२,२०.१अ) वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।१ । ।
(२,२०.२अ) वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।२ । ।
(२,२०.३अ) वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।३ । ।
(२,२०.४अ) वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।४ । ।
(२,२०.५अ) वायो यत्ते तेजस्तेन तं अतेजसं कृणु योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।५ । ।
(२,२१.१अ) सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।१ । ।
(२,२१.२अ) सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।२ । ।
(२,२१.३अ) सूर्य यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।३ । ।
(२,२१.४अ) सूर्य यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।४ । ।
(२,२१.५अ) सूर्य यत्ते तेजस्तेन तं अतेजसं कृणु योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।५ । ।
(२,२२.१अ) चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।१ । ।
(२,२२.२अ) चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।२ । ।
(२,२२.३अ) चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।३ । ।
(२,२२.४अ) चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।४ । ।
(२,२२.५अ) चन्द्र यत्ते तेजस्तेन तं अतेजसं कृणु योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।५ । ।
(२,२३.१अ) आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।१ । ।
(२,२३.२अ) आपो यद्वशरस्तेन तं प्रति हरत योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।२ । ।
(२,२३.३अ) आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।३ । ।
(२,२३.४अ) आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।४ । ।
(२,२३.५अ) आपो यद्वस्तेजस्तेन तं अतेजसं कृणुत योऽस्मान्द्वेष्टि यं वयं द्विष्मः । ।५ । ।

शुध्धि is needed as our interactions with environment is not perfected and it does generates आम/Toxins in layered structure of body.

Human Body http://micaelacostaferreira.weebly.com/uploads/2/7/6/5/27651529/4232505_orig.jpg
Human Body
http://micaelacostaferreira.weebly.com/uploads/2/7/6/5/27651529/4232505_orig.jpg

Here, 5 Devata(s) are:

||अग्नि, वायु, सूर्य, चन्द्र, आप ||

  1. अग्नि : ताप/तप/तप्तता.
  2. वायु  : गति
  3. सूर्य  : उग्र प्रकाश.
  4. चन्द्र : सौम्य प्रकाश
  5. आप : शांति

All five devata(s) has 5 powers:

|| तपः,हर:,अर्चि:,शोचि:,तेज: ||

तपः of Agni is different from तपः of Surya and तपः of चंद्र. शुद्धि is possible because all 5 of them bless us by all 5 different processes. Like how we filter water funnels, 5 (Deva) * 5 (Actions ) = 25 funnels filter and purify us. पृथक्करण. 

Aitareya-Upanishad describes:

अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके
प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशाद्दिशः
श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा
त्वचंप्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो
भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन् ॥ ४॥

“Fire entered into the mouth taking the form of the organ of speech; Air entered into the nostrils assuming the form of the sense of smell; the Sun entered into the eyes as the sense of sight; the Directions entered into the ears by becoming the sense of hearing; the Herbs and Trees entered into the skin in the form of hair (i.e. the sense of touch); the Moon entered into the heart in the shape of the mind; Death entered into the navel in the form of Apana (i.e. the vital energy that presses down); Water entered into the limb of generation in the form of semen (i.e. the organ of procreation).”

Now the Upanishad illustrates the details of cosmic powers which reside in human body
and empower his various organs of perception and action. These are tabulated as under:

Seat of 5 deities upanishad
Seat of 5 deities upanishad

Death is not in our hand. Apana who controls the death relies on other organs functioning. If there is error of judgement due to tamasik nature and person is succumbed to sesnsorial gratification, Apana will over-work and invite death early. Rapid agiing.

Skin or touch also depends mainly on herbs/trees. Herbs and trees depends on moon.

With this reference, we can understand that in our worship for purification, we request 5 Devata(s) to use their 5 powers (तपः,हर:,अर्चि:,शोचि:,तेज:) and help us to function well in this body so that we can perform our dharma and by that realized true nature of self.

दोषयुक्तको  शुध्ध करनेका यही उपाय है|

वाणी * (तपः,हर:,अर्चि:,शोचि:,तेज:)

प्राण * (तपः,हर:,अर्चि:,शोचि:,तेज:)

नेत्र * (तपः,हर:,अर्चि:,शोचि:,तेज:)

मन * (तपः,हर:,अर्चि:,शोचि:,तेज:)

वीर्य * (तपः,हर:,अर्चि:,शोचि:,तेज:)

….

Note is open for further interpretation.

 

 

 

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us