Lower worlds in Scriptures

Nisarg Joshi

AncientScience, Sanskrit

==================
Lower worlds in scriptures
==================

Human Skin under microscope
Human Skin under microscope

वालाग्र शत भागस्य शतधा कल्पितस्य च ॥ भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ (श्वेताश्वतर उपनिषद्, ५/९)
Assume 100 parts of 100th part of hair end (micron size)= 10-10 Meter. That is Jīva, not destroyed in any chemical change-all Kalpa =or creation is recombination of atoms only.
————
षट्चक्र निरूपण, ७-एतस्या मध्यदेशे विलसति परमाऽपूर्वा निर्वाण शक्तिः कोट्यादित्य प्रकाशां त्रिभुवन-जननी कोटिभागैकरूपा । केशाग्रातिगुह्या निरवधि विलसत .. ।९। अत्रास्ते शिशु-सूर्यकला चन्द्रस्य षोडशी शुद्धा नीरज सूक्ष्म-तन्तु शतधा भागैक रूपा परा ।७।
Central nerve is 107 parts of hair-end. Kuņɖalinī is still 100 times smaller, equal to nucleus of atom = 10-15 meters
————
वालाग्र शत साहस्रं तस्य भागस्य भागिनः ।तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् ॥ (ध्यानविन्दु उपनिषद् , ४)
Starting from man, hair-end is first smaller Viśva 100 thousand times smaller. There are 6 more levels smaller by same ratio. Smallest is Nirañjana (not perceived by any instrument, or mind)
————
कलिल-सर्व धातुं कलनीकृतः, अव्यक्त विग्रहः (तस्मात् कलिल) चरक संहिता, शरीरस्थान (४/९)
In womb, cell starts collecting all materials, so it is called kalila.
———————-
अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्व पाशैः ॥ (श्वेताश्वतर उपनिषद्, ५/१३)
A cell also is a Viśva, which is enclosed (pariveşţita).
———————
वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यं (अथर्वशिर उपनिषद् ५)

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us