Sanskrit

Study of Sanskrit is Must

स्कूली व्यवस्था में, निहित स्वार्थों के लिए संस्कृत सीखने को उबाऊ, अनुपयोगी बनाने के जानबूझकर प्रयास किए जाते हैं। निजी ...

Read More

संस्कृत साधना : पाठ ३४ (आत्मनेपदी धातुएँ)

  #संस्कृतशिक्षण – 34 [आत्मनेपदी धातुएँ] प्रियसंस्कृतमित्राणि नमो नमः! गीर्वाणवाणी की उपासना में आपने अभी तक कारक विभक्तियों, विशेष्य विशेषण, सर्वनाम ...

Read More

संस्कृत साधना : पाठ ३३ (तिङन्त-प्रकरण १८ :: लृङ् लकार अभ्यास )

  #संस्कृतशिक्षण – 33 [लृङ् लकार अभ्यास] भू धातु , लृङ् लकार अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यः अभविष्यतम् अभविष्यत अभविष्यम् अभविष्याव अभविष्याम ...

Read More

संस्कृत साधना : पाठ ३१ (तिङन्त-प्रकरण १६ :: लृट् लकार अभ्यास )

  #संस्कृतशिक्षण – 31 [लृट् लकार अभ्यास] भू धातु, लृट् लकार भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भविष्यथः भविष्यथ भविष्यामि भविष्यावः भविष्यामः शब्दकोश ...

Read More

संस्कृत साधना : पाठ २९ (तिङन्त-प्रकरण १४ :: लुट् लकार अभ्यास )

  भू धातु, लुट् लकार भविता भवितारौ भवितारः  भवितासि भवितास्थः भवितास्थ भवितास्मि भवितास्वः भवितास्मः शब्दकोश : ======= रात्रि के पर्यायवाची ...

Read More

संस्कृत साधना : पाठ २५ (तिङन्त-प्रकरण १० :: आशीर्लिङ् अभ्यास)

  भू धातु, आशीर्लिङ् भूयात् भूयास्ताम् भूयासुः भूयाः भूयास्तम् भूयास्त भूयासम् भूयास्व भूयास्म शब्दकोश : ======= ‘यशस्वी’ के पर्यायवाची शब्द ...

Read More

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us