Śyāmakiśora Miśra

संस्कृत साधना : पाठ ३४ (आत्मनेपदी धातुएँ)

  #संस्कृतशिक्षण – 34 [आत्मनेपदी धातुएँ] प्रियसंस्कृतमित्राणि नमो नमः! गीर्वाणवाणी की उपासना में आपने अभी तक कारक विभक्तियों, विशेष्य विशेषण, सर्वनाम ...

Read More

संस्कृत साधना : पाठ ३३ (तिङन्त-प्रकरण १८ :: लृङ् लकार अभ्यास )

  #संस्कृतशिक्षण – 33 [लृङ् लकार अभ्यास] भू धातु , लृङ् लकार अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यः अभविष्यतम् अभविष्यत अभविष्यम् अभविष्याव अभविष्याम ...

Read More

संस्कृत साधना : पाठ ३१ (तिङन्त-प्रकरण १६ :: लृट् लकार अभ्यास )

  #संस्कृतशिक्षण – 31 [लृट् लकार अभ्यास] भू धातु, लृट् लकार भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भविष्यथः भविष्यथ भविष्यामि भविष्यावः भविष्यामः शब्दकोश ...

Read More

संस्कृत साधना : पाठ २९ (तिङन्त-प्रकरण १४ :: लुट् लकार अभ्यास )

  भू धातु, लुट् लकार भविता भवितारौ भवितारः  भवितासि भवितास्थः भवितास्थ भवितास्मि भवितास्वः भवितास्मः शब्दकोश : ======= रात्रि के पर्यायवाची ...

Read More

संस्कृत साधना : पाठ २५ (तिङन्त-प्रकरण १० :: आशीर्लिङ् अभ्यास)

  भू धातु, आशीर्लिङ् भूयात् भूयास्ताम् भूयासुः भूयाः भूयास्तम् भूयास्त भूयासम् भूयास्व भूयास्म शब्दकोश : ======= ‘यशस्वी’ के पर्यायवाची शब्द ...

Read More

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us